SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ६२२ जीवामिगमसूत्र शर्करानातिः 'पउमुत्तराइ वा 'पद्मोत्तरेति वा कमलविशेष निष्पन्ना शर्कराजातिः 'अकोसियाह वा' अकोशितेति वा, 'विजयाइ वा' विजयेति वा, 'महाविजयाइ वा' महाविजयेति वा, 'आयसाइ वा, आदर्शेति वा, 'उबमाइ वा' उपमेति वा 'अणोरमाइ बा' अनुपमेति वा, पते अकोशितादयो मधुरद्रव्य विशेषा कोकतोऽव. सेया इति । 'चाउरकके गोखीरे' चातुरक्ये गोक्षीरम् 'चउहाणपरिणए' चतु:स्थानपरिणतम् तत्र-चातुरक्यमिति चतुर्वारपरिणतम्-तथाहि-पुण्डजातीयेशुचारिणी नामनातङ्कानां कृष्णानां गवां यत्क्षीरं तच्चतमभ्यो यथोक्तगुणाभ्यो गाभ्यः पान दीयते, वासा ताशीनां चतसृणां गवां यत्क्षीरं तत्तिसभ्यस्तादृशीभ्यो गोभ्यः पानं दीयते, तासां ताशीनां गवां यत्क्षीर तद् द्वाभ्यां गोभ्यां पानं दीयते, तयो ईयोस्ताहश्योर्गवोर्थत्क्षीर तदेवस्यास्ताश्या गोः पानं दीयते, तस्या यत्क्षीरं तत् चातुरक्यं क्षीर मोच्यते, एवं चतुः स्थानपरिणतं-पतुर्मिः स्थानः परिणाम प्राप्तम् पुनः कीदृशमित्याह-गुडखंडमच्छंडिय उवणीए' गुडखण्ड मत्स्यण्डिकाभिरुपनीत मिलितम् ‘मंदग्गिकढिए' मन्दाग्निकथितम्-मन्दाग्निना पाचित मित्यर्थः 'वण्णेणं विजया महा विजया भादर्श-उपमा अनुपम ये कोशितादि मधुर द्रव्य विशेष है तो लोक ले जान लेना चाहिये, इन सब का जैसा स्वाद होता है अथवा-'चाउरक के गोखीरे चउहाण परिणए गुडखंडमच्छडियउवणीए मंदग्गिकढिए घण्णेणं उरवेए जाव फासेणं' अथवा-चतुःस्थान परिणतचार गापों के दूध को तीन गायों को पिलाना, तीन गायो के द्ध को दो गायों को पिलाला दो घायों के दूध को एक गायकोपिलाना, दो गायों के दूध को एक गाय को पिलाना ऐले चतुः स्थान परिणत हुए गो दूध को कि जिसमें गुड, खांड या मिलरी मेवा के साथ प्रमाण में मिलाई गई हो और फिर जो मंद मंद अग्नि पर पकाया गया हो ऐसा वह गोदुग्ध एक विशेष प्रकार के वर्ण से गन्ध से रस से स्पर्श से युक्त बन जाता કમલ વિશેષથી બનાવેલ સાકરને સ્વાદ જેવો હોય છે, કેશિત વિજ્યા, મહાવિજ્યા, આદર્શ ઉપમાં અનુપમા આ અકેશિત વિગેરે મધુર દ્રવ્ય વિશેષ છે. તે લેકવ્યવહારથી સમજી લેવા જોઈએ આ બધાને જે સ્વાદ હોય છે, मया 'चउरक्के गोखीरे चउढाणपरिणए गुडख डमच्छडियउवणीए, मदगिकदिए वण्णेणं उबवेए जाव फासेणं' यतुःस्थान परिशुत-यार आयोना इधने त्रय ગાયને પીવરાવવું, ત્રણ ગાયનું દૂધ બે ગાયને પીવરાવવું અને બે ગાયનું દૂધ એક ગાયને પીવડાવવું. આ પ્રમાણે ચાર સ્થાન પરિણત થયેલા ગાયના આવા દૂધમાં જેમ ગેળ, ખાંડ, અથવા સાકર અને મેવાને પ્રમાણસર મેળવવામાં આવેલ છે અને તે પછી ધીમા અગ્નિ પર પકાવવામાં આવેલ હોય, એવું તે
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy