SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ ७.३९ एकोरुकस्थानामाहारादिकम् १९ भद्द थालिपाग चोलोवणयण सीमंतुण्णय णमतपिंडनिवेयणा णं ते मणुयगणा पण्णता समणाउसो! |सू०३८॥ . छाया-ते खल्ल भदन्त ! मनुजाः किमाहारम् आहारन्ति ? गौतम ! पृथिवीपुष्पफलाहारास्ते मनुजगणाः प्रज्ञप्ता: श्रमणायुष्मन् ! तस्याः खल्ल भदन्त ! पृथिव्याः कीदृश आस्वादः प्रज्ञतः ? गौतम ! स यथा नामकः गुड इति वा खण्डमिति वा शर्करा इति वा मत्स्यण्डिकेति था विसकन्द इति वा पर्पट. मोदकमिति वा पुष्पोत्तरमिति का पदोत्तरपिति या अकोशितमिति वा, विजयेति वा महाविजयेति वा आदशोपसेति वा अणोदसातिना चतुष्कं मोक्षीरं चतुः स्थान परिणतम् गुड़ खण्डमत्स्यण्डिकोपनीदं मन्दाग्निकृतं वर्णेनोएपेतं यावत्स्पर्शन; भवे. देतद्रूपं स्यात् ? नायसर्थः समर्थः तस्याः खलु पृथिव्याः इत इष्टतर एक यावद् मनोऽमतर एव आस्वादः खलु प्रज्ञप्तः, तेषां खलु भदन्त ! पुष्पफलानां कीदृश आस्वादः खल्ल प्रज्ञप्तः, ? गौतम ! स यथा नामकः चातुरन्तचक्रवत्तिनः कल्याणं मवरभोजनं शत सहस्रनिष्पन्नं वर्णेनोपपेतं गन्धेनोपणेत र सेनोपपेतं स्वर्शनोपपेतम् आस्वादनीयम् बिस्वादनीयं दीपनीयम् वृहणीय दर्पणीयं मदनीयं सर्वेन्द्रियगात्रप्रल्हादनीयं, मवेदेतद्रपः स्यात् १, नायमर्थः समर्थः, तेषां खलु पुष्पफलानाम् इत इष्टतर एव यावा आस्वादः खलु प्रज्ञप्तः । ते खल्लु भदन्त ! मनुजाः माहारमा हाय कुत्र बसतौ उपयान्ति ? गौतम ! वृक्षगृहालयाः खलु वे मनुजगणाः प्राप्ताः श्रामणायुष्मन् ! ते खच्च मदन्त ! वृक्षाः किं संस्थि मा प्रज्ञता ? गौतम ! कूटागार संस्थिताः प्रेक्षागृहसंस्थिताः छत्राकारसंस्थिताः ध्वजसंस्थिताः स्तूपसंस्थिताः तोरणसंस्थिता. गोपुर वेदिका-चोप्पालकसंस्थिताः अहालकसंस्थिताः मासाद संस्थिताः इयंतल संस्थिताः गवाक्षसंस्थिताः बालाप्रपोतिकासंस्थिताः वलभी. संस्थिताः अन्ये वत्र बहवो दरभवनशयनासनविशिष्टसंस्थानसंस्थिताः सुख शीतलच्छायाः खलु से द्रमगणा: प्रज्ञाप्ताः श्रमायुष्मन् ! सन्ति खलु भदन्त ! एकोहक द्वीपे द्वीपे गृहा वा गृहायनानि का ? नायमर्थः समः, वृक्षगृहाळयाः खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुज्मन् ! अस्ति खलु मदन्त ! एकोहक द्वोपे द्वौपे ग्राम इति वा लागरमिति वा यावत सनिवेश इति वा, नायम: समर्थः, यच्छित कामगामिनस्ते मनुजगणाः प्रज्ञप्ताः श्ररणायुप्मन् ! अस्ति खल भदन्त ! एकोहीपे द्वीपे अतिरिति वा मपी इति वा कृपिरिति वा पण्यमिति वा वाणिज्यमिति वा, नायमर्थः समर्थः, व्ययगवासिमपी कृपिपण्यवाणिज्याः खलु वे मनुजगणाः ममताः श्रमणायुप्मन । अस्ति खल्न भदन्त ! एकोस्कद्वीपे
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy