SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५६४ जीवामिगमले मिउमद्दवसंपण्णा अल्लीणा भद्दगा विणीया अपिच्छा असंनि. हिसंचया अचडा विडिमंतरपरिवसणा जहिच्छियकामकामिणो य ते सणुयगणा पण्णत्ता सपणउसो!। तेसिं गं भंते ! मणुयाणं केवइकालस्म आहारहे समुपज्जइ ? गोयमा ! घउस्थभत्तरुल आहारट्टे समुप्पज्जह ।।सू०३७॥ छाया- एकरूप द्वीपे खल भदन्त ! द्वीपे मनुजाना कीदृश आकार मात्र प्रत्यवतारः प्रज्ञप्तः ? गौतम ! ते खलु मनुजाः अनुपमतरसोमचारुरूपाः भोगोत्त. मगतलक्षणाः मोगप्तश्रीका: सुजातसर्वाद मन्दराङ्गा सुपतिष्ठितकूर्मचारूचरणा रक्तो. हाल मृदुसुकुमारकोसकरलाः नगनगरसागरमकर चक्राङ्गराङ्गलक्षणाङ्कितचरणाः आनुपूयं सुसंहताहुलीयाः उन्नततनुताम्रस्निग्धनखाः संस्थितसुश्लिष्टग्रहगुल्माः एगीकुरुविन्दावर्त्तवृत्तानुपूर्व्यजड्डाः समुद्गकनिमग्नग्रह नानवः, गजश्वसनसृजातसनिमोरवः वर वारण मत्ततुल्यविक्रमविलासितगतयः सुजातवरतुरगगुह्यदेशाः आकीणहयइत्र निरूपलेपाः प्रमुदितवरतुरगसिंहातिरेकवृत्तकटयः संहतसोनन्दमुशल दर्पण निगरित्तवरकनकत्सरू सदृश वसनवलितमध्याः , ऋजु कसमसंहित सुजात जात्यतनुरुण स्निग्धादेवलडह(सुन्दर) सुकुमारमृदुरमणीयरोमराजयः गगावर्तमदक्षिणावर्त गरग मंगुर रविकिरण बोधिता कोशायमान पद्माम्मीर विकटनामयः झविहगसुनातपीनकुक्षयः प्रयोदाः शुचिकर्णाः पद्मविकटनामाः सनतपाः संगतपाः सुन्दरपार्थाः सुजातपाः मितमात्रिकपीनरतिदपार्था अकरूण्डुककन करूच : निर्मलसुनातनिरूपहतदेहधारिणः, प्रशस्त द्वात्रिंशल्लक्षणधराः कनकशिलातलोज्वल प्रशस्तसमतलोपचितविस्तीर्ण पृथुलबस्तयः श्रीवत्सांकितवक्षस: पुरवरपरिघवृत्तभुनाः, भुजगेश्वरविपुलमोगादामपरिधोक्षिप्त दीर्घवाहवः युगसन्निभपीनर तदपीररप्रपुष्टसंस्थित मुश्लिष्ट विशिष्ट घनस्थिरसुबद्ध सुनिगूढप वसन्धयः रक्ततळोपचितमृदुकासलपशस्तलक्षणसुजाताच्छिद्रजालपाणयः पीव. रवृत, सुजात कोमलवरांगुलीयाः आताम्रलिन (पतल) शुचि रूचिरस्निग्धनखाः चन्द्रपाणिरेखाः सूर्यपाणिरे वाः शङ्ख मणिरेखाः चक्रपाणिरेखाः दिक्सौवस्तिकपाणिरेखाः चन्द्र सुर्य शङ्ख चक्र दिव सौवस्तिकपाणिरेखाः अनेकवरलक्षणोत्तमप्रशस्त शुचिरतिदपाणिरेखाः वरमहिषवराहसिंहशाल ऋषभनागवरमतिपूर्ण विपुलोनमस्कन्याः चतुरंगुल सुपमाणकम्युबरसदृशग्रीवाः भवस्थित मुविभक्त सुजातचित्रइमश्रु: मांसल संस्थित प्रशस्तशार्दूलविपुलहनुकाः ओयविय (परिकर्मित)
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy