SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ रणा मला तिमलिक मुवण अवरुत्तर उत्तर ५६४ जीवामिगमस्त्रे सिन्धुऋषमतामिलबङ्गकलिङ्गनेलिन तन्तुमयभक्तिचित्राः, तत्र-आजिनकं चर्ममयवस्त्रम्, क्षौमम्-कासवस्त्रम्, कम्बलं प्रसिद्धम्। दुकूलम् - श्लक्ष्णवस विशेष: 'कोसेज्ज' कौशेयम् विलक्षणकीटतन्तुनिर्मितम्, 'कालमृर पट्ट' कालमृगपट्टाकालमृगचर्म 'चीणांसुय' चीनांशुकम् चीनदेशोभवोवस्त्रविशेषः, नानादेश प्रसिद्धः 'वरणातवार वणिगयतु' इति पाठशुद्धेः कर्तुमशक्यत्वाद् यथादेशं यथा संप्रदाय वस्त्रजाति विशेषमधिकृत्य व्याख्येयम् । 'आभरणचित्तं' आमरणचित्राणि-आभ. रणविचित्राणि 'सहिणग' इलक्ष्णानि-मूक्ष्मतन्तु निष्पन्नानि 'कल्लाणग' कल्याण कानि-परमलक्षणोपेतानि-भिगिनीलकज्जल' भगीनीलकज्जलेति, तत्र-भृङ्गीकीटविषः, नीलं-रागविशेषः तया-कज्जलं' प्रसिद्धम्' 'बहुवण्णरत्तपीतमुक्किल्ल' बहुवर्णानि रक्तपीतशुक्लानि 'मक्खियमिगलोम' म्रक्षितं तैलादिना स्निग्धीकृतं यत् मृगलोम 'हेमरुप्पवण्णग' हेमरूप्यवर्णकं-सुवर्णरजतवर्णात्मकम् 'अवरुत्तगसिंधु ओसभदामिलवंगकलिंग नेलिण तंतुमयभत्तिचित्ता' अवरुत्तरगसिन्धुऋषमतामिलबङ्गकलिङ्ग नेलिन तन्तुमयचित्राः तत्र-अपर:-पश्चिमदेशः, उत्तरः-उत्तरदेश, सिन्धुदेशविशेष: 'ओसभ' इति ऋषभः संपदाय गम्यो देशः, तामिलबङ्ग कलिङ्ग नेलिनाः देशविशेषाः-मसिद्धाः एतद्देशोद्भवा ये तन्तवः-सूक्ष्मतन्तवः, मन्मयायाः भक्तयो विच्छित्तयो विशिष्टरचनाः तामिश्चित्रा इत्यादिकाः 'वत्थविहिबहुप्पगारा हवेज्न' वखविधिना बहुपकारा भवेयुः 'वरपट्टणुग्गया' वरपत्नोद्गतार, हुआ वस्त्र अपरवस्त्र-पश्चिमदेश में बना हुआ वस्त्र,-उत्तर देश में बना हुआ वस्त्र, सिन्धुवस्त्र,-सिन्धु देश में बनो हुआ वस्त्र, ओसभ ऋषभ नामके देश के वस्त्र, तामिलवस्त्र-तमिल प्रदेश में बना हुआ तमिल देश का वस्त्र, बङ्गवस्त्र-बंगाल देश में बना हुआ बंगाल का वस्त्र, इसी प्रकार से कलिङ्गवस्त्र-कलिङ्ग देश में बना हुमा कलिङ्ग देश का वस्त्र, नेलिणन्तु-वस्त्र सूक्ष्म तन्तुओं से बना हुआ पतला वस्त्र, इत्यादि विविध प्रकार की रचना वाले वस्त्र जैसा तत्तद्देश भेद से अनेक प्रकार के होते हैं और 'वरपट्टणुग्गया' श्रेष्ठ पत्तन के अर्थात् હેમવત્ર, સેનાના તારથી બનાવવામાં આવેલ વસ્ત્ર, અપરવસ્ત્ર, પશ્ચિમદેશમાં બનાવવામાં આવેલ વસ્ત્ર, ઉત્તરવસ્ત્ર, ઉત્તર પ્રદેશમાં બનાવવામાં આવેલ વસ્ત્ર, સિંધુવસ્ત્ર, સિધુ દેશમાં બનેલા વ, સભ, રાષભ નામના દેશમાં બનેલા વો, તામિલવસ્ત્ર, તામિલપ્રદેશમાં બનાવવામાં આવેલ વસ્ત્ર, બંગવસ્ત્ર, બંગાળ દેશમાં બનાવવામાં આવેલવસ્ત્ર, એજ પ્રમાણે કલિંગવસ્ત્ર, કલિંગદેશમાં બનાવવામાં આવેલવસ્ત્ર, નલિતવસ્ત્ર, જીણુતારથી બનાવવામાં આવેલ જીણું વસ્ત્ર, 'ત્યાદિ અનેક પ્રકારની રચનાવાળા વસ્ત્રો જેમ તે તે દેશ પ્રદેશના ભેદથી અનેક
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy