SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ५४१ प्रतिका टीका प्र.३ उ. ३ छू.२६ एकोरुकद्वीप स्थितद्रुमगणवर्णन मानैः शोभमानं वनमाळकृतानमेव दीप्यमानम्, तथैव ते चित्राङ्गका अपि द्रुमगणः अनेक बहुविविध वित्रसावरिणतेन माल्यविधिन्ना उपपेताः कुशविकुश विशुद्ध यावतिष्ठन्ति ६ । एकोरुरुद्वीपे तत्र तत्र वदवश्चित्ररसा नाम दुवगणाः प्रज्ञप्ताः श्रमणा युष्मन् ! यथा तत् सुगंधावर कळमशालिविशिष्ट निरुपहरु दुग्धराद्धम्, शारद घृतगुडखण्डमधुमेकित मतिरसं परमान्नं भवेत् उत्तमवर्णगन्धवद राज्ञो यथा वा चक्रवर्त्तिनो भवेत् निपुणेः सूपपुरुः सज्जितैः चष्फल सेकसिक्त इचौदनः कलमशालि निर्वर्त्तितो विपक्वः सवाष्पमृदु विशदसकल सिक्थः अनेक शालनकसंयुक्तः अथवा परिपूर्ण द्रव्योपस्कृतः वर्णगन्धरसस्पर्शयुक्तवचवीर्यपरिणामः इन्द्रियबलपुष्टिवर्द्धनः क्षुत्पिपासामथनः प्रधानक्वथित गुड खण्ड मत्स्यण्डिका घृतोपनीतः प्रमोदकः कक्ष्ण समितगर्भो भवेत् परमेष्टाङ्ग संयुक्त स्वथैव ते चित्ररसा अपि द्रुमगणा अनेक बहुविविध वित्रसापरिणतेन भोजनविधिनोपपेताः कुशविकुश विशुद्ध यावतिष्ठन्ति ७ । एकोरुकद्वीपे खलु तत्र तत्र बहवो मण्यङ्गानाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! यथा ते हारार्द्धहारवर्तनक मुकुट कुण्डल वामुत्तग हेमजाल मणिजाल कनकजाळक-सूत्रोकोच्यायित कटकक्षुद्रकैकावलि कण्ठसूत्रमकरिकोरः स्कन्धग्रैवेयक श्रोणीसूत्रक चूडामणि कनकतिलकपुल्ल सिद्धार्थककर्णपालिशशि सूर्यऋषभचक्रकतल भंग त्रुटितदस्त माळकर कक्षदीनारमालिका चन्द्रसूर्यमालिका हर्षक केयूरवलय मालम्बाङ्गुलीयककाञ्ची मेखलाकलापमतरकमातिहारिक पादोज्ज्वल घण्टिका किङ्किणीरत्नोरुजाकस्तिमित वरनूपुरचरणमळिका कनकनिकरमाळकाकाञ्चन मणिरत्नभक्तिचित्रा भूषणविधि बहुमकारा स्वथैव ते nort अपि द्रुमगणाः अनेक बहुविविध विस्रसापरिणतेन भूषण-विधिनोपपेताः कुशविकुश विशुद्ध यावतिष्ठन्ति ८ । एकोवकद्वीपे तत्र तत्र बहवो गेहाकारानाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्यन् ! यथा ते माकाराट्टालक चरिकद्वार गोपुरमासा दाको तल मण्डपे शाळ-द्विशालक त्रिशालक चतुरस्र चतुःशाक गर्भगृह मोहनगृहवळभी गृह चित्रशालपालकभक्तिगृह वृत्तत्रयंत्र चतुरस्रनन्दिकावर्त संस्थितायतपाण्डुरतलम्ण्डनालहर्म्यम् अथवा खलु धवलहरादूर्द्ध मागध-विभ्रमशैलादूर्धशैल संस्थित कूटाकारस्थ विधि कोष्टकानेकगृह-सरणलयनापण विडंक जाल चन्द्र नियू हा पचरक द्वार चन्द्रशालिकारूप विभक्ति कलिता भवन विधिवहुविकल्पाः तथैव ते गेहाकारा अपि द्रुमगणाः अनेकवहुविविवित्र सापरिणताः सुखारोहणेन सुखोत्तारेण सुखानिष्क्रमणः प्रवेशेन दर्दरसोपानपंक्तिकलितेन प्रतिरिक्तेक सुखविहारेण मनोऽनुकूलेन भवनविधिनोपेताः कुशविकुश विशुद्ध वृक्षमूळा यावत्तिष्ठन्ति ९ । एकोरुकद्वीपे तत्र तत्र वस्त्रोऽनग्नानाम द्रुम गणाः प्रज्ञताः श्रमणायुष्मन् ! यथा ते अनेक आजिनकक्षौमकम्बलदुकूलकौशेय कालमृत पहुचीनांशुकरणात वरवणि• गयतु आमरण चित्रश्लक्ष्ण कल्याणक भृङ्गीनांकज्जल - बहुवर्ण रक्तपीतशुक्ल -
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy