SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र. ३ उ. ३ . ३४ एकोरुकद्वीपस्याकारादिनिरूपणम् ५०९ सभूमिभागश्च भिरुपमीयते - ' उरश्च मे वा' इत्यादि, अत्र उरभ्रवर्मत आरभ्य द्वीपिचर्म - पर्यन्तं सर्वत्र 'अणेगसंकुकीलग सहस्सवितत्' इति विशेषणस्य योगः कर्त्तव्यः तथाहि - अनेकैः शङ्कममाणैः कीलकसहस्रैः - मद्ददभिः कीलकैरवाडितं चर्म पायो मध्यक्षामं भवति किन्तु न समवलं ततोमददभिः कीलकः विततं -चितनीकृतं वाडितं सत् चर्म अत्यन्तं बहुसमं भवति तत इदं विशेषणं चर्मसु सर्वत्र योज्यम् । तथाहि अनेक शङ्कु कीलकसहस्रचिततम् एताहराष्ट्र - उरभ्रचर्म, उरभ्रः ऊरणस्तस्य चर्म, एवम् पूर्वोक्त विशेषणविशिष्टं वृपचर्म, वराहचर्म, सिंहचर्म, व्याघ्रचर्म, वृकचर्म - वृकः श्वापदजन्तुविशेषः 'भेडिया' इति प्रसिद्धः तस्यचर्म द्वीपिकचर्म - द्वीपिकः चित्रकः 'चित्रा' इति प्रसिद्धः श्वापदजन्तुविशेषः । एतानि सर्वाणि चर्माणि अनेक शङ्कुकीलकसहस्रविततानि समतलानि भवन्ति तद्वत् rator द्वीपस्यान्तर्गतो बहुसमरमणीयो भूमिभागो भवतीति । पुनः कथम्भूतः स भूमियागः ? इत्याह- 'वणेदि मणिहि य उबसोहिए' तृणैः मणिभिश्च उपशो१ मितः, इयरोग सम्बन्धः । कीदृशैस्तृणैः मणिभिः ? इवि तद् विशेषणानि प्रदर्शन्ते 'आवड' इत्यादि । 'आवड पच्चावड०' इति आवर्त्त प्रत्यावर्त्त श्रेणि मंसेणि स्वस्तिकसौवस्तिक पुष्पमान बर्द्धमानमत्स्याण्डक - मकराण्डकजारमार पुष्पावलिपद्मपत्र सागरतरङ्गवासन्तीला पद्मलताः, एते सर्वे माङ्गलिक चिह्नरूपा आकार विशेषास्तेषां भक्त्या विच्छिरया रेचनया चित्रैः विचित्रैस्तृणैर्मणिभिश्च उपशोभित इति योगः । पुनश्च कीदृशैस्तैः ? इत्याह- 'सच्छादि' सच्छायैः- सभी शोमा छाया अनासो येषां तैः 'सपमेहिं' समः सतीशोमना प्रभा कान्तिर्येषां अर्थात् भेड़ बैल लूअर सिंह व्याघ्र वृक-भेडिया और चीता इनके धर्म जो बडे बडे फीलो खूबियों से समतल बनाया गया है वैसी वह भूमि आवर्त प्रत्यावर्त्त श्रेणि प्रश्रेणि स्वस्तिक सौचस्तिक पुष्यमान वर्द्धमान मरस्याण्ड मकराण्ड जार मार पुष्पावलि पद्मपत्र सांगर तरङ्ग वासन्ती उता पसता इत्यादि नाना प्रकार के मांगलिक रूपों की रचना से चित्रित ऐसे तथा सुन्दर दृश्य वाले सुन्दर कान्ति सुन्दर ઉરલિયા અર્થાત્ ઘેટા, બળદ, સુવર, સિંહ, વાઘ વૃક ઘેટાની એક જાતઅને ચિત્તો આ બધ ના ચમને જે માટા મેટા એજારાથી સમતળ મનાવવામાં આવેલ હાય, એવી તે ભૂમી આવત, પ્રાવત, શ્રેણી પ્રશ્રેણી સ્વસ્તિક સૌવસ્તિક, पुष्यभान, वर्धमान, भत्स्यांड, भांड नर, भार पुण्यावसी, पद्मपत्र, सागरतररौंग, વાસ'તીલતા, પદ્મલતા વિગેરે અનેક પ્રકારના માંગલિક રૂપાની રચનાથી ચિત્રલા એવા તથા સુંદર દૃશ્યવાળા સુંદરકાંતી વાળા અને સુંદર શે।ભાવાળા ચમકતા ઉજ્જવલ કિરણાના પ્રકાશવાળા, એવા અનેક પ્રકારના પાંચ વર્છાવાળા તૃણેાથી
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy