SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ T प्रद्योतिका टीका प्र.३ उं. ३ . २४ नैरयिकाणां पुनले रिमाणादिकम् Inte भ्रमनोऽमास्ते एव पुद्गला नारकाणामाहाराय भवन्तीति । 'संठाणं तु जहणं नियमा हुडंतु नायव्वं' संस्थानं तु पुनस्येषां नारकाणां हुण्डं भवति तदपि डुण्ड संस्थानं जघन्यमति निकृष्टं नियमतो भवतीति ज्ञातव्यम्, एतच्च संस्थानं म धारणीयशरीरमधिकृत्य ज्ञातव्यम् उत्तरवै क्रियसंस्थानस्याग्रे वक्ष्यमाणत्वादिति । सम्प्रति विकुर्वणा स्वरूपमाह - 'असुमा' ' इत्यादि 'असुमा बिउव्वणा खलु नेरइयाणं होह सब्वेसिं' अशुमा विकुर्वणा खलु नैरयिकाणां तु भर्वाख सर्वेषाम् सर्वेषामपि नारकजीवाना मशुभैव विकुर्वणा भवति नतु कदाचिदपि शुम, - यद्यपि शुभं विकुर्विष्याम इत्येवं ते नारकाञ्चिन्तयन्ति, तथापि तथाविधप्रतिकूल हा नियमा सो तेर्सि होइ आहारों' हे गौतम ! नरकों में जो पुल अनिष्ट अकान्त, अप्रिय और अमनोज्ञ तथा अमनोऽम होते हैं-ऐसे पुद्गल ही नारक जीवों के आहार के लिये होते हैं । 'संठाणं तु जहणं नियमा हुडंतु नायai' नारक जीवों का संस्थान नियम से हुंड ही होता है । यह संस्थान भी नियमतः अत्यन्त जघन्य होता है अर्थात् निष्कृष्ट होता है यह संस्थान भवधारणीय शरीर को लेकर ही कहा गया है-क्योंकि उसर वैक्रिय का संस्थान आगे कहा जायगा । विकुर्वणा का स्वरूप कथन 'अभी विणा खलु रहयाणं होड़ सव्वेसिं' जितने भी नारक जीव हैं - उन सबके अशुभ ही विकुर्वणा होती है। शुभ विकर्षणा कभी भी नही होती है । यद्यपि ये नारफी ऐसा विचार तो करते हैं कि हम शुभ विकुर्वणा करें-परन्तु तथाविध प्रतिकूल कर्म के उदय પુદ્ગલા અનિષ્ટ, કાન્ત, અપ્રિય, અને અમનેાજ્ઞ તથા અમનેમ હોય છે. शेवा युड्रगबान ना२४ वाना आहार भाटे हाथ है. 'संठाणं तु जहणणं नियमा हुडंतु नायव्वं' नार लवानुं संस्थान नियमथी हुडे होय . મા હુંડ–બેડોળ સ્થાન પણ નિયમતઃઅત્યંત જઘન્ય હાય છે અર્થાત્ નિકૃષ્ટ હોય છે. આ સંસ્થાન ભવધારણીય શરીરને લઈને જ કહેલ છે. કેમકે ઉત્તર વૈક્રિયનુ' સ’સ્થાન હવે પછી કહેવામાં આવશે. विठु थाना स्व३५नुं ४थन 'असुभा विउब्वणा खलु णेरइयाणं होई सव्वेसि" જેટલા નારક જીવા છે, તે બધાને અશુભ નિષ્કુ જ હાય છે. કયારેય પણ તેને શુભ વિષુવા હાતી નથી. જે કે આ નારકીયા એવા વિચારત કરે છે કે અમે શુભ વિકુ ણા કરીએ પરંતુ તેવા પ્રકારના પ્રતિકૂળ કર્માંના
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy