________________
जीवामि मुहचो पोग्गल असुहास होइ अस्साओ। उववाओ अप्पाओ सच्लिरीरा उ बोद्धवा ॥११॥ से तं नेरइया ॥सू० २४॥
॥नारय उद्देसओ तइओ॥ छाया--एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः कीदृशं पुकूल परिणाम मत्यजुमवन्तो विहरन्ति ? गौतम ! अनिष्टं यावदमनोऽमम्, एवं याव. पक्षी सप्तम्याम् । एवं ज्ञातव्यस्, नाथा:-पुगलपरिणामः १ वेदना२ च लेश्या ३
ना ४ गोत्रे ५ च । अरति : ६ भयं ७ च शोका ८, क्षुधा ९ पिपासा १० व्याधिश्च ११॥१, उच्छ्वासः १२ अनुतापः १३, क्रोध्ते १४ मानय १५ माया १६ लोभश्च १७ चत्तस्त्रश्च संज्ञाः १८-२१ नैरयिकाणां तु परिणामाः॥२॥ अब किलातिलब नन्ति, नरषमा केशवा जलचराश्च । माण्डलिका राजानो में प महारम्भकुटुम्बिनः ॥१॥ भिन्नमुहूत्तो नरकेषु भवति तिर्यामनुजेषु चत्वारि ।
वेष्वर्द्धमास उत्कृष्ट विकुणा भणिता ॥२॥ ये पुद्गला अनिष्टा नियमात् स तेगा सपत्याहारः । संस्थानं तु जघन्यं नियमाद् हुण्डं तु ज्ञातव्यम् ।।३।। अभुमानित क्षणा खल नैरयिकाणां भवति सर्वेषाम् । वैक्रियं शरीरमसंहननं हुण्डसंस्थानम् १४ असात उपपन्नोऽसात एव त्यजति निरयभवम् । सर्व पृथिवीषु जीवः सर्वेषु स्थितिविशेषेषु ॥५। उपपातेन वा सात नैरयिको देवकर्मणा वाऽपि । अध्यवसानिमित्त मथवा कर्मानुभावेन ६। नरयिकानुपपात उत्कर्षेण पत्र योजनशतानि । दुःखेनाभिद्रुतानां वेदना शतसंप्रगाढानाम् ॥७। अक्षिनिमीशन मानं नास्ति सुख दुःखमेव प्रतिबद्धम् । नरके नैरयिकाणा महनिर्श - पच्यमाना. नाम् ॥८॥ तेजस कर्मशरीराणि सूक्ष्मशरीराणि च यान्यपर्याप्तानि । जीवन मुक्त मात्राणि व्रजन्ति सहस्रशो भेदम् ॥९॥ अतिशीत मत्युष्ण मवितृष्णाति हुषा. अति भयं वा । नरके नैरयिकाणां दुःख पतानि अविश्रामम् ॥१०॥ अवभिन्न पहूचे पुद्गलाशुमाय भवति उश्वास उपपातः उपपातोऽस्ति शरीराणि तु पोडपनि - नारकोद्देशक स्तृतीयः। ते एते नरयिकाः सू०२४॥ . टीका---'इमीसे णं मंते ! रयणप्पमाए पुढवीए एतस्यों खल भदन्त ! रत्नभायो पृथिव्याम् 'नेरइया' नैरयिकाः 'केरिसर्य' कीदशम्-किमा
तृतीय प्रतिपत्तिका तृतीय उद्देशक 'इमीसे गं भंते ! रयणप्पभाए पुढवीर णेरड्या'-इत्यादि।
ત્રીજી પ્રતિપત્તિના ત્રીજા ઉદેશાને પ્રારંભ "इमोसे णं भवे ! रयणप्पभाए पुढवीए रया' या
मैदर मशरीराणि काणा महान अभिनिमीत
.
-