SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३२० - जीयामिगमले कारिकां शीतवेदनाम् 'पच्च णुभनमाणा' प्रत्यनुसनम्ना-प्रत्येकं वेदयमानाः विहरन्ति-तिष्ठन्ति इति गील वेदनाविषयका प्रश्नः, भगवानाह-'से जहाणामए' इत्यादि, ‘से जहाणार एस राधा नाम:--अनिर्दिष्टनामकः कधिय 'कम्मार. दारए' कर्मकारदारका-लिपिहारकः रिया' स्वान् कथं भूतः कर्मकारदारकाति तद्विगेषणानि कथयति-तरुणेरण:-द्धमानदया:, 'जुग युगवान् युगसुपमदुप्पमादिकालः सा स्वेन रूपेण यत्यारित न होपाष्टः स युगवान 'दल क्ल. चात् बलं सामर्थ्य तहान 'जानिपो' या सिल्पोपगता, अन यावत्पदेन उष्ण वेदनीयनक प्रयोक्तान्ति गर्याणि विशेषणानि संग्राहाणि, तथाहिथल्पातङ्कः स्थिराग्रान्त: हाणिपादपाइपृष्टान्तरोरुपरिणतः, लड्यनप्लवन जनगणप्रसदनसमर्थः, तल यमलयुगल रिनिभवाह घननिचितुवन्ति वृत्त स्पन्धः चर्मेष्टर द्रुघणमौष्टिक समाहनिनितगात्रमात्र: औरसबल समन्वागत: छेका दक्षः प्रष्ठः कुशलः निपुगः निपुण शल्पोपगत इति । एषां पदानामर्थ उष्णवेदनीयनरकवेदनाप्रकरणे निलोकनीया, एतादृशः स कर्मकारदारका 'एगं गुठभक्षमाणा विहरति अनुभव करते ? के उत्तर में प्रभु कहते हैं-से जहाणामए असारदाला लिया' हे गौतम ! जैसे कोई लुहार का लड़का हो और कर पूर्वोक्त जैले विशेषणों वाला हो अर्थात् 'तरुणे' तरूण हो 'जुगन्' उपनामादिल में उत्पन्न हुआ हो 'पलवं' वल. शाली हो आतङ्कः चिकील जिलके हाथों से अग्रभाग स्थिर हो कम्पन शील न होवाध और पैर तथा दोनों पाव भोग एवं पृष्ठ तथा उस जिसके खून पुश हो, इत्यादि रूप से जहा इसमा वर्णन पहिले उष्ण वेदनीय नरक से प्रकरण में जिया जा चुका -वैसा यह लुहार का लड़शाहो अब वह एक बहुत बडे लोहे के पिण्ड को पानी के कलश के विहरति' मनुसष ४२ छ १ मा प्रश्नना उत्तरमा पसु से जहाना मए कम्मारदारए सिया' है गौतम ! म अ सवारने छ।४३। डाय, भने ते ५४ वर्ष व्या प्रमाना विश! पणे ११य स्यात् 'तहणे त३२ डाय 'जुग' सुषम हुषादि mi Eurन ये हाय 'बलव' पन् હેય આતંકવગર નિરોગી હોય અને જેના હાથે ના અગ્રભાગ સ્થિર હોય કાંપતા ન હૈય, હાથ, પગ અને બને પડખા તથા પૃષ્ઠભાગ અને ઉરૂ જેના ખૂબ પુષ્ટ હેય ઈત્યાદિ પ્રકા થી જે પ્રમાણેનું આ સંબંધનું વર્ણન પહેલાં ઉsણ વેદનીય નરકના પ્રકરણમાં કર્યું છે, એ જ પ્રમાણેના વર્ણન પ્રમાણેના લવારને કરે છે, અને તે એક ઘણુ મોટા લેખંડના પિંડને પાણીના
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy