SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २७२ जीवाभिगमसूत्रे थोवतरगा जे सीयवेयणं सीयंपि वेयणं वेदेति प्पभाए, पंकप्पभाए पुच्छा गोयमा ! सीयं पि वेयणं वेदेति उसिणं पिवेयणं वेदेति जो सीओसिणं वेयणं वेदेति ते बहुतरगा जे उसिणं वेयणं वेदेंति, ते वेदेति । धूपभाए पुच्छा गीयमा ! उसिणं पि वेयणं वेदेति णो सीओसिणं वेयणं वेदेति ते बहुतरगा जे सीयं देयणं वेदेति ते थोक्तरगा जे उसिणं वेयणं वेदेति । तमाए पुच्छा गोयमा ! सीयं वेयणं वदेति नो उसिणं वेयणं वेदेति नो सीओसिणं देणं वदेति एवं अहे सत्तमाए णवरं परससीयं ॥ सू० २०॥ छाया -- एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नेरयिकाः कीदृशं पिपा प्रत्यनुभवतो विहरन्ति ? गौरम ! एकैकस्य खलु रत्नप्रभा पृथिवी नैरयिकस्यासद्भावप्रस्थापना सर्वपुद्गलान् वा सर्वोदधीन वा आस्यके प्रक्षिपेत् नेत्र खल रत्नप्रभा पृथिवी नैरविस्तृप्तो वा स्यात् वितृष्णो वा स्यात् ईदृशं खलु गौतम ! रत्नप्रभायां नैरयिका क्षुत्पिपासं प्रत्यनुभवन्तो विहरन्ति । एवं याव दधः सप्तम्याम् । एतस्यां खलु भदन्त । रत्नप्रभायां पृथिव्यां नैरयिकाः किमे कत्वं प्रभवो विकुत्रितुम् पृथक्त्वमपि प्रभवो विकुवितुम् ! गौतम ! एकत्वमपि प्रभवः पृथक्त्वमपि प्रभवो विकुर्वितुम् एकत्वं विकुर्वन्तं एकं महमुद्गरूपं वा एवं मुषण्टिकरपत्रासि शक्ति हलगदमुशच्चक्रनाराच कुन्ततोमरशुललगुड भिण्डमालानि च यावत् भिण्डमालरूपं वा पृथक्त्वं विकुर्वन्तो मुद्गलरूपाणि वा यावद् मिण्डमालरूराणि दा तानि संख्येयानि नो असंख्येयानि संबद्धानि नो असंबद्धानि सदृशानि नो असदृशानि विकुर्वन्ति, विकुर्वित्वा अन्योऽन्यस्य कायममिघ्नन्तोऽभिघ्नन्तो वेदनामुदीरयन्ति, उज्वलां विपुलां प्रगाढां कर्कश कटुक परुपां निष्ठुरां चण्डां तीव्र दु:खां दुर्गा दुरधिमद्याम् । एवं यावद धूमप्रभाय पृथिव्याम् । पष्ठी सप्तम्योः खलु पृथिव्योः नैरयिकाः बहूनि महान्ति लोहित कुन्धुरूपाणि वज्रमयतुण्डानि गोमय कीटसमानानि विकुर्वन्ति, विकुर्वित्वा अन्योऽन्यस्य कार्यं समतुरङ्गायमाणाः खादयन्तः शतपर्वक्रमय इव चलन्तः चलन्योऽन्तरन्तः अनुपविशन्तो वेदनामुदीरयन्ति, उज्ज्वलां यावद दरधिसाम् । एतस्य खलु भदन्त | रत्नप्रभायां पृथिव्यां नैरयिकाः किं शीत वेदनां वेदयन्ति उष्णां वेदनां वेदयन्ति शीतोष्णां वेदनां वेदयन्ति ? गौतम ! नो शीतां वेदनां वेदयन्ति उष्णां वेदनां वेदयन्ति नो शीतोष्णां वेदनां वेदयन्ति । (ते अल्पतरा उष्ण यो निका
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy