SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २४२ (६) तमः प्रभापृथिवी नारकाणां प्रतिप्रतरमवगाहना कोष्ठकम् १ સ્ ३ | १२५१८७ ॥ २५० ० ० मतर स. धनूंषि हस्ताः अंगुलानि ( 9 ) तमस्वमः ममापृथिवी नारकाणामेकस्मिन् प्रतरेऽवगाहना कोष्ठकम् प्रवर सं. धनपि हस्ताः अंगुलानि १ ५०० ० जीवाभिगमने ० ० एवा भत्रधारणीय शरीरापेक्षया उत्कृष्टाऽवगाहना, उत्तरक्रिया तु सर्वत्र भवधारणीयोत्कृष्टावगाहनाऽपेक्षया द्विगुणप्रमाणा सर्वत्र ज्ञातव्या तेन रत्नप्रभा पृथिवीत आरस्य द्विगुण द्विगुणीकरणेन सवति सप्तम्यां दमस्तमः प्रभायां पृथिव्यां नारकाणामुत्तरवै क्रियोत्कृष्टाऽवगाहना धनुःसहस्रममाणेति । इत्यवगाहना प्रकरणम् ॥ म्रु० १७ | सम्पति-नारकजीवानां संहनन प्रतिपादनार्थमाह- 'इमी से णं' इत्यादि, मूलम् - इसीसे णं भंते । रयणप्पभाए पुढवीए नेरइयाणं सरीरया किं संघयणी पन्नत्ता, गोयमा ! छण्हं संघयणाणं असंघयणी, वट्ठी णेव छिरा णवि पहारू व संघयणं मत्थि, यह अवधारणीय शरीर की अपेक्षा उत्कृष्ट अवगाहना कही गई है, उप्सर वैकिय शरीर की उत्कृष्ट अवगाहना भवधारणीय शरीर की उत्कृष्ट अवगाहना से दुगुणी दुगुणी सब पृथिवियों में समझ लेनी चाहिये । ऐसे द्विगुण द्विगुण-दूनी २, होते हुए सातवीं तमस्तमःप्रभा पृथिवी के नारकों की उत्तर वैक्रिय उत्कृष्ट अवगोहना एक हजार योजन की हों जाती है ॥सूत्र १७ ॥ આ ભવધારણીય શરીરની અપેક્ષાએ ઉત્કૃષ્ટ અવગાહના કહેવામાં આવી છે. ઉત્તર વૈક્રિય શરીરની ઉત્કૃષ્ટ અવગાહનાથી ખમણી, ખમણી બધી પૃથ્વીયેામાં સમજી લેવી જોઇએ. એ પ્રમાણે ખમણી ખમણી થતાં થતાં સાતમી તમતમા પ્રભા પૃથ્વીના નારકાની ઉત્તર વૈક્રિય ઉત્કૃષ્ટ અવગાહના એક હજાર ચેાજનની थई लय छे, ॥ १७ ॥
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy