SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीकाप्र.३ उ.२ सू.१७ नारकजीवोत्पातनिरूपणम् २३१ स एव चतुर्थाः, प्रथमे पतरे भवति उत्सेधः । पञ्च धषि विशतिरनुलानि प्रवरे प्रतरे च वृद्धिश्च । ६ । यावत्मप्तमे पतरे, नैरयिकाणां तु भवलि उत्सेधः । द्वापष्टिधनुष्काणि, द्वे च रत्नी च बोद्धये ॥७॥ स एव पञ्चम्पार, प्रवरे भवति उत्सेधः । पश्चदश धषि, द्वौ हस्तौ साद्धौ प्रतरेषु वृद्धिश्च ।।८।। तथा पञ्चमके प्रतरे, उत्सेधो धनुः शतं तु पञ्चविंशष्ट । स एव च षष्ठयाः, पथमे प्रतरे मदति उत्सेधः ॥९॥ द्वाषष्टिः धषि च सा , शतरे प्रवरे य वृद्धिश्च । षष्ठया तृतीया रे, द्वे शते पञ्चाशते भवतः ॥१० । प्रत्येक पृथिव्याः प्रतरसंख्या यथा-१ .रत्नमाया त्रयोदशपतराः १३, २ शर्कराप्रभायामेकादश प्रतरा: ११, ३ बालुकापमा नवपतरा: ९४ पङ्कममायां सप्तपतराः ७, ५-धूमममायां पञ्चमतर: ५, ६-समापमायां जया प्रतराः __ यहां रत्नप्रभा आदि पृथिवियों में रहे हुए नारकों की प्रत्येक प्रतर की भवधारणीय जघन्य मध्यम उत्कृष्ट अवगाहना के प्रमाग को कहने वाली दश गाथाएं हैं जो टीका में दी गई है 'रघणाए पढरपघरे' इत्यादि प्रत्येक पृथिवी की प्रतरसंख्या इस प्रकार है -रत्नप्रभा में १३ तेरह प्रतर है १, शर्कराप्रभा में ११ ग्यारह प्रतर है २, चालुकाप्रमा में ९ नौ प्रतर है ३, पंकप्रभा में ७ सात प्रतर हैं ४, धूमप्रभा में ५, पांच है ५, तमाप्रभा में ३ तीन प्रतर है ६, और सातवीं तमस्तमःप्रभा में एक ही प्रतर है ७ इन सातों पृथिवियों के नारथों की अमाहना અહિયાં રત્નપ્રભા વિગેરે પૃથ્વીમાં રહેલા નારકેની દરેક પ્રતરની ભવધારય જઘન્ય, મધ્યમ, અને ઉત્કૃષ્ટ અવગાહની ના પ્રમાણને બતાવવા વાળી દસ ગાથાઓ છે. કે જે ગાથાઓ ટીકમાં આપવામાં આવેલ છે. 'रयणाए पढमपयरे' या દરેક પૃથ્વીના પ્રતરની સંખ્યા આ પ્રમાણે છે – પહેલી રત્નપ્રભા પૃથ્વીમાં તેર પ્રતિરો છે. ૧, શર્કરા પ્રભા પૃથ્વીમાં અગીયાર પ્રતરે છે ૨, વાલુકાપ્રભા પૃથ્વીમાં ૯ નવ પ્રતરે છે ૩, પંકપ્રભા પૃથ્વીમાં સાત પ્રતિરો છે ૪, ધૂમ પ્રભા પૃથ્વીમાં પાંચ પ્રતરે છે. ૫, તમઃપ્રભા પૃથ્વીમાં ૩ ત્રણ પ્રતો છે ૬, અને સાતમી તમતમા નામની પૃથ્વીમાં એક જ પ્રતર છે. ૭, આ સાતે
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy