________________
जीवामिगमसूत्रे
पृथिवीनैरयिका इत्यर्थः । 'तच्चापुढवी णेरइया' तृतीय पृथिवीनैरयिका स्तृतीयस्यां पृथिव्यां समुद्भवा नारका स्तृतीय पृथिवीनारका इत्यर्थः ' चउत्थी पुढवी 'रइया' चतुर्थ पृथिवीनैरयिकाः चतुर्थ्यां पृथिव्यां समुद्भवा नारका चतुर्थपृथिवी नारका इत्यर्थः ' पंचमी पुढवी णेरइया' पञ्चम पृथिवीनैरयिकाः पञ्चम्यां पृथिव्यां समुद्भवा नैरयिकाः पञ्चमपृथिवी नैरयिका इत्यर्थः । 'छट्ठी पुढवी णेरड्या ' पष्ठपृथिवी नैरयिकाः षष्ठयां पृथिव्यां समुद्भवाः नैरयिकाः 'सत्तमी पुढवी रइया' सप्तमपृथिवी नैरयिकाः सप्तम्यां पृथिव्यां समुद्भवा नैरयिकाः सप्तम पृथिवीनैरयिका इत्यर्थः तथा च नारक पृथिवीनां सप्तविधत्वात्तदाश्रिता नारक जीवा अपि सप्तप्रकारका भवन्ति आधारभेदेनाधेयभेदस्यावश्यकत्वादिदि । सम्प्रति प्रति पृथिवीनाम, गोत्रं वक्तव्यमिति तत्र - नाम गोत्रप्रतिपादनार्थमाहके नैरथिक - द्वितीय शर्करा प्रभा पृथिवी में उत्पन्न हुए नैरयि २, 'तच्चा पुढवी णेरइया' तृतीय पृथिवी नैरयिक-तृतीय वालुका प्रभा पृथिवी में उत्पन्न हुए नैरयिक ३, 'चउत्धी पुढवी रह्या' 'चतुर्थी पृथिवी नैरयिक- चौथी पङ्कप्रभा पृथिवी में उत्पन्न हुए नैरयिक ४, 'पंचमी पुढवी
रइया' पांचवीं पृथिवी के नैरयिक पांचवीं धूमप्रभा पृथिवी में उत्पन्न हुए नैरयिक५, 'छट्ठी पुढवी रया छठी पृथिवी के नैरविक छठी - तमा पृथिवी में उत्पन्न हुए नैरयिक ६, और 'सत्तमी पुढवी रइया' सातवीं पृथिवी के नैरधिक सातवीं तमतमा पृथिवी में उत्पन्न हुए नैरयिक७, इस तरह नारक पृथिवीयों की सप्त प्रकारता से तदाश्रित नारक जीवों में भी सप्त प्रकारता कही गई है क्योंकि आधार के भेद से आधेय में भी भेद हो जाते हैं अब इनमें प्रत्येक पृथिवी के नाम और गोत्र उत्यन्न थयेला नैरयि । ' तच्चा पुढवी णेरइया' त्री पृथ्वी ने वासुप्रला નામની છે તેમાં ઉત્પન્ન થયેલા નૈરિયકા ૩, उत्थी पुढची पेरइया' येथी चंअला नाभनी पृथ्वीभां उत्पन्न थयेला नैरथि। ' पंचमी पुढवी णेरइया' પાંચમી પૃથ્વી જે ધૂમપ્રભાનાંમની પૃથ્વી છે, તેમાં ઉત્પન્ન થયેલા નૈરિયકા ૫, 'छुट्टी पुढवी रइया' छुट्ठी पृथ्वी ? तभानाभनी पृथ्वी है, तेमां उत्पन्न थयेला नैरयि ६ मने 'सत्तमी पुढवी पेरइया' सातभी तभस्तभा नामनी પૃથ્વીમાં ઉત્પન્ન થયેલા નૈરયિકો ૭, આરીતે સાત પ્રકારની નારક પૃથ્વી ઠાવાથી તેમાં રહેવાવાળા નારકજીવા પણ સાત પ્રકારના કહ્યા છે. કેમકે—આધારના ભેદથી આધેયમાં પણ ભેદ આવી જાય છે.
C
હવે આ પ્રત્યેક પૃથ્વીના નામ અને તેના ગેાત્રતુ' કથન કરવામાં આવે