SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमन विषयाऽचिन्त्या शक्तिः विद्यते यस्य स महानुभागः एतानि-महर्द्धिक इत्यादीनि नानाविशेषणानि देवस्य सामर्थ्यातिशयप्रतिपादकानि एतादृशो देवः 'जाव' यावत्, इति चप्पुटिकात्रयकरण कालावधि प्रदर्शनपरम् 'इणामेव इणामेवति कटु' एवमेव एवमेवेति कृत्वा, इति कृत्वेति विशेपणं हस्तदर्शित चप्पुटिका प्रयकरण सूचकम् । 'इमं केवलकप्पं जंबुद्दीवं दीवं' इमं केवलकल्पं परिपूर्ण जम्ब द्वीपं द्वीपम् 'तिहिं अच्छरानिवाएहि' त्रिमिरप्सरो निपातः, अप्सरा निपातो नाम चप्पुटिका ततश्च तिमभिश्चप्पुटिकाभिरित्यर्थः चप्पुटिकाश्च कालोपलक्षणम्, ततो यावताकालेन-तिस्रश्चप्पुटिकाः पूर्यन्ते तारत्कालमध्ये इत्यर्थः 'तिसत्तक्खुत्तो' 'त्रिसप्तकृतः एकविंशतिवारान् 'अणुपरिवट्टित्ताण' अनुपरिवर्त्य-सामस्त्येन परि• भ्रम्य खलु हबमागच्छेज्जा' हव्वं शीघ्रमागच्छेन् ‘से पं देवे' स खलु देवः स एतादृशगमनशक्तियोग्यो देवः 'ताए' तया देवजनपशिद्धयां 'उक्किट्ठाए' उत्कृष्टया प्रशस्तया 'तुरियाई स्वरितषा-शीघ्रसंचरणात् त्वरितया, त्वरासञ्जाता अस्यामिति त्वरिता तया त्वरितया शीघ्रतरमेव तया पदेशान्वराक्रमणं भवतीति 'चवलाए' चालया चपलेन विधुदिव चपला तया 'चंडाए' चण्डया क्रोधाविष्टस्येव श्रमासंवेदनाद चण्डेन चण्डा तया चण्डया, 'सिम्घाए' शीघ्रा निरन्तरं शीघ्रत्वगुणयोगात्-शीघ्रया 'उद्धृयाए उद्धृत्या वातचालिनुस्य रजसो दिगन्तव्यापितेव यां गतिः सा उधूता या उद्धृनया अयवा उधृतपा-दातिशयेनेत्यर्थः 'जवबजाने में जितना समय लगता इतने समयमं केवलकप्पं जवुद्दीवं दी इस के बलशल्प-बम्पूर्ण-जम्बूद्वीप को ति सत्तखुत्तो' ' 'इक्कीस बार 'अणुपरिट्टित्ता गं' परिभ्रमण करके शीघ्रता से आ जाते हैं 'सेणं देवे' ऐल्ली उस गलनमाक्तिले युक्त बह देश 'ताए' उस देव जवन प्रसिद्ध 'उक्किाए' उत्कृष्ट-प्रशासन तुरिझाए' वेगवती 'चपलाए' चपल 'चंडाए' चण्ड क्रोध से युक्त हुए पुरुष के जैली प्रचण्ड 'खिग्घाए' शीघ्र 'उधूताए' उद्धृत-चलते समय जिल्लक नारा धूलि उठ २ कर વિશિષ્ટ વૈકિય વિગેરે કરવાની અચિંત્ય શક્તિવાળે એ દેવ ચાવત્ ત્રણે पटि पामो रस समय मागे . या समयमा 'इम केवलकप्प जद्दीव दीव' मा Bण ४६५ अर्थात् स पूरी दीयन 'तिसत्तक्खुत्तों' मेवीस पा२ 'अणुपरियट्टित्ताण' परिभ्रमण शन शातिथी मावी लय छे 'से ण देवे' मेवी गमन शतिवाणी येत. व 'ताए' ते वन प्रसिद्ध 'उक्किट्टाए' उत्कृष्ट प्रशस्त 'तुरियाए' गाणी 'चवलाए' या 'चडाए' 43 मर्यात् धारा ३१ना २वी प्रय' सिग्चाए' शीध्र 'उद्धृताए' मधूत अर्थात् જેના ચાલવાના સમયે ધૂળ ઉડે એવી અથવા જે ગતિમાં ચાલવાનું અભિમાન
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy