SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १६८ जीवाभिगमसूत्रे क्रियन्ति निरयावास शतसहस्राणि ज्ञवानि ? हे गौतम! वालुकाममायाः पृथिव्या अष्टाविंशत्युत्तर योजनशतसहस्रवाहलयोपेताया उपरि एकं योजनसहस्रमवगाह्य अधस्तादेकं योजनसहस्रं वर्जयित्वा मध्ये पइविंशतिमहत्रोत्तरे योजनशतसहस्रे । अत्र खलु वालुकाममा पृथिवी नारकाणां पश्चदशनियावास महस्राणि सवन्तीत्याख्यातं तीर्थकरैः, ते खलु नरका यावदा नरकेषु वेदना ॥ पङ्कपमायाः खलु भदन्त पृथिव्याः विंशति सहस्रोत्तरयोजनमतसहस्त्रबाहल्योपेताया उपरि कियदवणाबाधस्तात् कियद्वर्जयित्वा मध्ये क्रियमाणकं कियन्ति निरयावासशतसहस्राणि प्रज्ञप्तानि गौतम ! पङ्कपमायाः खलु पृथिव्या विंशतिसहसोत्तर योजनशतसहस्र वाल्ययुक्ताया उपर्युकं योजनसह समयगाद्य अवस्तादवि एकं योजनसहस्त्र वर्जयित्वा मध्ये अष्टादशोत्तरयोजनशतसहस्रे, अत्र खलु पङ्कप्रभा पृथिवी नैरयिकाणां दश निरयावासशतसहस्राणि भवन्तीत्याख्यातम् ते खल नरका यावदशुमा नरकेषु वेदना इति ॥ 'धूमप्रभायाः खलु भदन्त । पृथिव्या अष्टादशसहस्रो तरयोजनशतसहस्र बाहल्ययुक्ताया उपरितनभागे किपदवगाह्य अधस्ताद् वर्जयित्वा मध्ये कियंत् कियन्ति नरकावासशतसहस्राणि एज्ञप्तानि, भगवानाह - हे गौतम ! धूमप्रभायाः पृथिव्या अष्टादशसहस्र तर योजनसहस्र वाहल्ययुक्ताया उपस्तिनेमागे एक योजन सहस्रमवगाह्य अधस्तादवि एकं योजनसहस्रं वर्जयित्वा मध्यभागे पोडशसहत्रोत्तर योजनशतसहस्रे, अत्र खलु धूमममा नैरविकाणां योग्यानि त्रीणि नरकावास शतसहस्राणि भवन्तीत्याख्यातं तीर्थकरैरिति, ते खलु नरका अन्तर्भागे वृत्ताकारा यावत् अशुमा नरकेषु वेदना इति । तमःप्रमायाः खलु भदन्त ! पृथिव्याः षोडश सहस्रोत्तरयोजनशतसहस्रबाहल्ययुक्ताया उपरितनभागे कियदवगा अधस्तात् कियद्वर्जयित्वा मध्ये कियत्प्रमाणं कियन्ति नरकासशतसहस्राणि प्रक्षानीति प्रश्नः भगवानांद - हे गौतम । तमःपभायाः खल्ल पृथिव्याः पोडशसहस्रोंत्तर योजनशतसहस्त्रबाहल्य युक्ताया उपरितनभागे एकं योजऽसहस्रमवगाह्य अधस्ता देकं योजन सहस्रं वर्जयित्वा मध्ये चतुर्दशसहस्रोत्तर योजनशतसहस्रे, अत्र खलु तनःप्रभा पृथिव्याः पोडशसहस्रोत्तर योजनशतसहस्रबाहल्ययुक्ताया उपरितनभागे एकं योजनसेवा - स्वादपि एक योजन सहस्र वर्जयित्वा मध्ये नरकावास शतसहस्रे, अत्र खड़ तमा पृथिवी नैरयिकाणामेकं पश्ञ्चोननरकावासशतसहस्रं भक्तीत्याख्यातम् ते खलु नरका अन्तर्मध्ये भागे वृत्ताकारा यावदशुभा नरकेषु वेदना इति ॥ अधः सप्तम्याः खलु श्रदन्त ! पृथिव्वा अष्टोत्तरयोजनशतसहस्रवाहल्य युक्ताया उपरितनमागे किदवगाह्य अस्ताव कियवर्जयित्वा मध्ये कियत्प्रमाणं
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy