SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे Fatafatened च एकयोजन सहस्रस्यान्तरं भवति, रत्नप्रमाया उपरितन चरमान्तात् द्वितीयस्य वज्रकाण्डस्याधरततचरमान्ते योजन सहस्त्रद्वयस्यान्तरं भवति, ततो रत्नभाया उपरितन चरमान्तात् वेड नामक तृतीय काण्डस्यास्वनवरमान्ते त्रियोजनसहस्रान्तरं भवति, एवं प्रत्येकस्मिन् काण्डे अधोऽधवरमान्ते वर्तमाने एकैकस्य योजनसहस्रस्य वृद्धि कर्त्तव्या, ततश्व तृतीय काण्डस्थास्तने चरमान्ते रत्नभाया उपरितनचरमान्तात् योजनसहस्रत्रयस्यान्तरं चतुर्थaferentण्डस्य अधरतने चरमान्ते योजनसहस्र चतुष्टयस्यान्तरं भवति एवं क्रमेण एकैकवृद्धया अन्तिमे पोडशे रिष्टकाण्डे उपरिचरमान्ते पञ्चदशयोजन सहस्रस्यास्तचरमान्ते च षोडशयोजन सहस्रस्यान्तरं भवति । एषां खरकाण्ड विभागरूपाणां रत्नादिरिष्ट पर्यन्तानां षोडशानामपि काण्डानां प्रत्येकस्यैकैक १२० 1 और वज्राण्ड के उपरितन चरमान्त में एक हजार योजन का अन्तर है, रत्नप्रभा के उपरितन चरमान्त से द्वितीय वज्रकाण्ड के अधस्तन घरमान में दो हजार योजन का अन्तर है रत्नप्रभा के उपरितन चरमान्त से वैडूर्य नामके तृतीय काण्ड के अवस्तन चरमान्त में तीन हजार योजन का अन्तर है इस तरह नीचे नीचे रहे हुए प्रत्येक काण्ड में एक २ हजार योजन की वृद्धि करनी चाहिये तृतीय काण्ड के अध स्तन चरान्त में रत्नप्रभा के उपरितन चरमान्त से तीन हजार योजन का अन्तर है। चतुर्थ लोहिताक्षकाण्ड के अधस्तन चरमान्त में चार हजार योजन का अन्तर है इस क्रम से एक २, की वृद्धि करते २, अन्तिम रिष्टकाण्ड के उपरिनन चरमान्त में पन्द्रह हजार योजन का अन्तर आ जाता है और इसके अधस्तन चरमान्त में सोलह हजार का अन्तर आ जाता है । क्योंकि इन खरकाण्ड के विभाग रूप रत्नकाण्ड વાકાંડના ઉપરના ચરમાંતમાં એક હજાર ચૈાજનનું અંતર છે. રત્નપ્રભા પૃથ્વીના ઉપરિતન નામ ઉપરના ચરમાંતથી વૈદ્ન નામના ત્રીજા કાંઠના અધરતન ચરમાંતમાં ત્રણ હજાર ચેાજનનું અવતર કહ્યુ છે. આ રીતે નીચે નીચે રહેલા દરેક કાંડમાં એક એક હજાર ચૈાજની વૃદ્ધી કરવી જોઇએ ત્રીજા કાંડનાં અધતન ચરમાંતમાં રત્નપ્રભાના ઉપરિતન ચરમાંતથી ત્રણ હજાર ચેાજનનું અંતર છે. ચેથા લેાહિતાક્ષક'ડના અધસ્તન ચરમાંતમાં ચાર હજાર ચેાજનનું અંતર છે. મા ક્રમથી એક એકને વધારતા વધારતા છેલ્લા કાંડના ઉપરના નીચેના ચરમાંતમાં પંદર હજાર ચેાજનતું અંતર અવી જાય છે અને તેની નીચેના ચર્માંતમાં સાળ હજારનું અંતર આવી જાય છે. કેમકે આ ખરકાંડના વિભાગ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy