SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र. १ समुद्घातद्वारनिरूपणम् ७७ अथ नवमं समुद्घात द्वारमाह-'तेसि णं भंते जीवाणं' इत्यादि, 'तेसिणं भंते जीवाणं कइसमुग्धाया पन्नत्ता' तेषां सूक्ष्मपृथिवीकायिकानां खल भदन्त । जीवानां 'कइ समुग्घाया पन्नत्ता, तेषां सूक्ष्मपृथिवीकायिकानां खलु भदन्त । कति-कियत्संख्यकाः समुद्घाताः प्रज्ञप्ताः कथिताः, तत्र समुद्घाताः सप्त भवन्ति, तथाहि-वेदनासमुद्घातः १, कषायसमुद्घातः २, मारणान्तिकसमुद्घातः ३, वैक्रियसमुद्घातः ४, तेजससमुद्घातः ५, आहारकसमुद्घातः ६, केवलिसमुद्घातश्च ७ । तत्र वेदनायाः समुद्घातो वेदनासमुद्घातः सोऽयं समुद्घातोऽसाता वेदनीयकर्माश्रयः । कषायेण-कषायोदयेन समुद्घातः कषायसमुद्घातः स च कषायचारित्रमोहनीयकर्माश्रयः । मरणे भवो मारणः स चासो समुद्घातश्च मारणसमुद्घातः । वैक्रिये प्रारभ्यमाणे समुद्घातो वैक्रियसमुद्घातः स च वैक्रिय शरीरनामकर्माश्रयः । तैजसेन कारणभूतेन समुद्घातः तेजस समुद्घातः तैजसशरीरनामकर्माश्रयः । आहारके प्रारभ्यमाणे समुद्घातः आहारकसमुद्घातः सचा (९) अव समुद्घातद्वार कहते है-"तेसि णं" इत्यादि । 'तेसि णं भंते जीवाण कइ समुद्घाया पण्णत्ता' हे भगवन् उन सूक्ष्मपृथिवीकायिक जीवों के कितने समुद्घात होते है । समुद्घात सात होते है जैसे-वेदनासमुद्घात १, कपायसमुद्घात, २, मारणान्तिकसमुदघात ३, वैक्रियसमुद्घात ४, तैजससमुद्घात ५, आहारकसमुद्घात ६, और केवलिसमुद्घात ७। उनमें वेदना का समुद्घात वेदनासमुद्घात कहा जाता है यह समुद्घात आशाता वेदनीयकर्म के आश्रय वाला होता है ? | कषाय के उदय से जो समुद्घात होता है वह कषायसमुधात है, वह कषाय चारित्रमोहनीय कर्म के आश्रय से होता है २। मरण समय में होनेवाला मारणान्तिकसमुद्घात है ३। चैक्रिय के प्रारंभ होने पर जो समुद्घात होता है वह वैक्रियसमु. द्घात है, यह वैक्रिय शरीर नामकर्म के आश्रय से होता है ४। तेजस के कारण से जो समुद्घात होता है वह तैजससमुद्घात है, यह तेजस शरीर नामकर्म के आश्रय वाला होता है ५। - (५) समुहूधात दार-"तेसिणं" त्याहि प्रश्न-तेसिं णं भंते ! जीवाणं कइ समुद्घाया पण्णत्ता! 3 भगवन् ?" मा सूक्ष्म પૃથ્વીકાયિક જીમાં કેટલા સમુદ્દઘાત હોય છે ? समुद्धात सात प्रा२ना ह्या छ-(१) वहना समुद्धात, (२) पाय समुद्धात, (3) भारान्ति समुहधात, (४) वैश्यि समुद्धात, (५) तेस समुद्धात, (6) माहा२। समुदधात मने (७) पति सभुधात. વેદના રૂપ જે સમુદ્રઘાત છે, તેને વેદના સમુદઘાત કહે છે. આ સમુદ્દઘાત અશાતાવેદનીય કર્મને કારણે થાય છે કષાયના ઉદયથી જે સમુદઘાંત થાય છે, તે કષાય સમુઘાત છે કષાયચારિત્ર મોહનીય કમને અધીન હોય છે મરણ સમયે થનારા સમુદ્રઘાતને મારાન્તિક સમુદ્દઘાત કહે છે વૈક્રિયાને પ્રારંભ થતાં જે મુદ્દઘાત થાય છે તેને વૈક્રિય સમુદ્દઘાત કહે છે, તે વૈક્રિય શરીર નામકર્મને અધીન હોય છે તૈજસને કારણે જે સમુદ્દઘાત થાય છે, તેને તેજસ સમુદઘાત કહે છે. તે તિજસ શરીર નામકર્મને અધીન હોય છે.
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy