SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्र. १ संसारसमावन्नगजीवाभिगमनिरूपणम् ४७ कथिता इति, 'एगे एवमाहंसु पंचविहासंसारसमावन्नगा जीवा पन्नता' एके आचार्याः एव माख्यातवन्तो यत् पञ्चविधाः संसारसमापन्नका जीवाः प्रज्ञप्ताः कथिता इति, 'एएणं अभिलावेणं जाव दसविहा संसारसमावन्नगा जीवा पन्नत्ता' एतेन अभिलापेन-प्रकारेण यावद् दशविधा:दशप्रकारकाः संसारसमापन्नका जीवाः प्रज्ञप्ताः - काथताः अत्र यावत्पदेन षड्विधाः प्रज्ञप्ताः, सप्तविधाः प्रज्ञप्ताः, अष्टविधाः प्रज्ञप्ताः, नवविधाः प्रज्ञप्ताः, एतेषामभिलापानां सङ्ग्रहो भवतीति । अत्र एके आचार्या इति न दर्शनान्तरीयाः पृथगुमतावलम्बिन इव केचिद ये आचार्याः किन्तु ये एव पूर्व द्वित्यवतारविवक्षायां वर्तमाना एवमुक्तवन्तो यथा द्विविधाः संसारसमापन्नका इति ते एव त्रिप्रत्यवतारविवक्षायामपि वर्तमाना नान्ये द्विप्रत्यवतारविवक्षापेक्षया त्रिप्रत्यवतारविवक्षायाः भिन्नत्वात् विविक्षावतां तु कथञ्चिद्भेदादन्यत्वं ज्ञातव्यम् । अतः प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणि इति कहते है कि संसारसमापन्नक जीव पांच प्रकार के होते है । "एएणं अभिलावेणं जात्र दसविहा संसार समावन्नगाजीवा पन्नत्ता' इस अभिलापसे इस प्रकार से दस प्रकार तक ससारसमापन्नक जीव कहे गये है । यहां यावत् शब्द से 'पड्विधाः प्रज्ञप्ताः सप्तविधाः प्रज्ञप्ता अष्टविधाः प्रज्ञप्ताः, नवविधाः प्रज्ञप्ता:' इन प्रकारों का संग्रह हुआ है। यहां 'एंगे' जो ऐसा कहा है सो उससे भिन्न मतावलम्बी आचार्यो का ग्रहण नहीं हुआ है किन्तु जैनमताबलम्बी ही आचार्यों का ग्रहण हुआ है । किन्तु इनकी मान्यताएँ पृथग् २ है इसलिये इन्हें पृथग् मतावलम्बी जैसा कहा गया जानना चाहिये । अतएव जो आचार्य - द्विप्रत्यवतार की विवक्षा में वर्तमान है और ऐसा कहते हैं कि संसारसमापन्नकजीव दो प्रकार के है उनसे भिन्न वे आचार्य है, जो संसारसमापन्नक जीव तीन प्रकार के है ऐसा कहते हैं । विवक्षा की भिन्नता से- द्विप्रत्यवतारविवक्षा की भिन्नता से त्रिप्रत्यवतारविवक्षा में भिन्नता आजाती है । इसलिये विवक्षावालों में भी कथंचित् भिन्नता आ जाती है 'प्रतिपत्ति यह परमार्थ से अनुयोगद्वार रूप ના હાય છે "पणं अभिलावेणं जाव दसविहा संसारसमावन्नगा नीवा पन्नत्ता" आ अरे संसार सभापन्न वोना इस पर्यन्तना अारो सम सेवा सहीं 'जाव' पर्यंत पहवडे "पडूविधाः, प्रशप्ताः, सप्तविधा, प्रज्ञप्ताः, अष्टविधाः प्रज्ञप्ताः, नवविधाः प्रज्ञप्ताः " આ સૂત્રપાઠ ગ્રહણ થયેા છે એટલે કે કઈ કઈ આચાયે સ’સાર સમાપન્નક જીવોના છ પ્રકાર કહ્યા છે, કોઈ એ સાત કેાઇએ આઠ, કોઈ એ નવ અને કાઈ એ દસ પ્રકાર કહ્યા છે. अहीं “एगे” मा यह द्वारा जैनभतने भाननारा भायायेन भुत ४ अउट थयो छे, अन्य મતવાદી આચાર્ચની આ માન્યતા નથી, એમ સમજવું, પરન્તુ જૈનમતાવલંબી આચાર્ચની માન્યતાએ પણ જુદી જુદી છે, તેથી તેમને અહીં જુદા જુદા મતાવલી જેવાં કહ્યા છે તેથી જે આચાર્ય દ્વિત્યવતારમાં (વાના બે પ્રકારમાં) માને છે તેએ એવુ કહે છે કે સૌંસારસમાપનક જીવા એ પ્રકારના છે. બીજા કાઈ કાઈ આચાર્ચે એવી ભિન્ન માન્યતા ધરાવે છે કે સ સારસમાપનક જીવે ત્રણ પ્રકારના છે. વિવક્ષાની ભિન્નતાને લીધે (માન્યતામાં ભેદ હાવાને કારણે) દ્વિપ્રત્યવતાર (દ્વિવિધતા)ની વિવિક્ષા કરતાં ત્રિપ્રત્યવતારમાં ભિન્નતા હાવાને લીધે-વિવિક્ષાવાળાએમાં (આ પ્રકારની માન્યતા ધરાવનારાઓમાં) પણ થોડી ભિન્નતા
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy