SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ " प्रमेयोतिका टीका प्र २ सू० २२ विशेषत स्तिर्यगादीनां समिश्र नवममल्पबहुत्वम् ६२५ गौतम ! 'अंतरदीवगअकम्म भूमिगमणुस्सित्थीओ मणुस्स पुरिसा य' अन्तरद्दीपकाकर्मभूमिकमनुष्यस्त्रियो मनुष्यपुरुषाश्च 'एए णं दो वि तुल्ला सव्वत्थोवा' एते खलु स्त्रिय: पुरुषाश्च येsपि तुल्याः सर्वस्तोकाः, हे गौतम ! सर्वस्तोकाः सर्वेऽभ्योऽल्पाः अन्तरद्वीपकमनुष्यस्त्रियो मनुष्य पुरुषाश्च भवन्ति तथा एते द्वयेऽपि स्वस्थाने परस्परं तुल्याश्च युगलधर्मोपेतत्वादिति । अन्तरद्वीपकमनुष्यस्त्रीपुरुषापेक्षया 'देवकुरूत्तरकुरु अम्मभूमिग मणुस्सित्थीओ मणुस्स पुरिसा य' देवकुरूत्तरकुर्वकर्मभूमिकमनुष्यस्त्रियो मनुष्यपुरुषाश्च 'संखेज्जगुणा' सख्येयगुणाधिका भवन्ति, तथा - 'एए दो वितुल्ला' स्वस्थाने एते खलु द्वयेऽपि परस्पर तुल्या भवन्तीति । ' एवं हरिवास रम्मगवास ० एवम् पूर्ववदेव देवकुर्वादिमनुष्य स्त्रीपुरुषापेक्षया हरिवर्षरम्यकवर्षाकर्मभूमिकमनुष्य स्त्रियो मनुष्य पुरुषाश्च संख्येयगुणाधिका भवन्ति । तथा इमे परस्परं तुल्याश्च भवन्तीति । ' एवं हेमवय हेरण्णवय अकम्मभूमिग मणुस्सित्थी मणुस्स पुरिसा य संखेज्जगुणा' हरिवर्षरम्यकवर्षस्त्रीपुरुषापेक्षया हैमवतहैरण्यवताकर्मभूमिकमनुष्यस्त्रियो मनुष्यपुरुषाश्च संख्येयगुणाधिका भवन्ति तथा स्वस्थाने हैमवत हैअंतरदीवगअकम्म भूमिगणुसित्थीओ मणुस्सपुरिसा य" हे गौतम ! अन्तरद्दीपक मनुष्य स्त्रियां और अन्तर द्वीपक मनुष्य पुरुष " एए णं दो वि तुल्ला सव्वत्थोवा " सबसे कम है और ये दोनों स्वस्थान में बराबर हैं। क्यो कि इनका युगलिक धर्म है । अन्तर भूमिक मनुष्य स्त्री और पुरुषो की अपेक्षा “देवकुरूत्तरकुरुअकम्म भूमिगमणुस्सित्थीओ मणुस्स पुरिसा य संखेज्जगुणा एतेणं दो वितुल्ला" देवकुरु और उत्तर कुरु रूप अकर्म भूमि की मनुष्य स्त्रियां और मनुष्य पुरुष संख्यात गुणे अधिक है । तथा - ये दोनों परस्पर में तुल्य हैं । " एवं हरिवासरम्भगवा - स०" इसी प्रकार देवकुरु उत्तरकुरु मनुष्य स्त्री और मनुष्य पुरुषो की अपेक्षा हरिवर्ष और रम्यक वर्ष रूप अकर्मभूमि की मनुष्य स्त्रियां और मनुष्य पुरुष संख्यात गुणे अधिक है और स्वस्थान में ये आपस में बराबर है । "एवं हेमवयहैरण्णवय० " इसी प्रकार हरिवर्ष और रम्यक वर्ष की मनुष्य स्त्रियो एवं पुरुषो की अपेक्षा हैमवत और हैरण्यवत रूप अकर्मभूमि , मस्सित्थओ मणुस्सपुरिसाय" हे गौतम | अंतरद्वीपनी मनुष्यस्त्रियो भने अतर द्वीपना मनुष्ययुषो "एए णं दो वि तुल्ला सव्वत्थोवा” से मन्ने स्वस्थानभां मरोर छे કેમકે--તેએ યુગલિક ધમ વાળા છે અને અંતરદ્વીપની મનુષ્ય સ્ત્રિયે અને પુરૂષ કરતા સૌથી माछा छे "देवकुरूत्तरकुरु अकम्मभूमिगमणुस्सित्थी ओ मणुस्सपुरिसाय संखेज्जगुणा एते णं दो वि तुल्ला" हेव३ भने उत्तर९३ ३५ लूमिनी मनुष्यस्त्रियो ने मनुष्य ३षा सभ्याता वधारे उद्या छे अने परस्पर से मन्ने सरमा छे. "एवं हरिवासरम्मगवास०" मेन प्रभा देव३ भने उत्तर ३ मनुष्यस्त्रियो भने मनुष्य ३षा उरतां હરિવ અને રમ્યકવ રૂપ અકમ ભૂમિની મનુષ્ય સ્ત્રિયા અને મનુષ્ય પુરૂષા સખ્યાત ગણા वधारे छे. मने स्वस्थानमा तेथे परस्परमां तुझ्य छे. “एवं हेमवयहेरण्णवय०" मेन પ્રમાણે હરિવષ અને રમ્યકવની મનુષ્યસ્ત્રિયા અને મનુષ્ય પુરૂષા કરતાં હૈમવત અને ७९
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy