SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र० २ सू० २१ विशेषतः सप्तमाष्टमाल्पवहुत्वनिरूपणम् ६१३ प्रश्नः भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'सव्वत्थोवा' सर्वस्तोकाः सर्वेभ्योऽल्पीयांसः "अणुत्तरोववाइयदेवपुरिसा' अनुत्तरोपपातिकदेवपुरुषाः; अनुत्तरोपपातिकदेवपुरुषाः सर्वेभ्योऽल्पा भवन्तीत्यर्थः । “उवरिमगेवेज्जदेवपुरिसा संखेज्जगुणा' अनुत्तरोपपातिकदेवपुरुषापेक्षया उपरितनौवेयकदेवपुरुषाः सख्येयगुणाधिका भवन्तीति । 'तं चेव जाव आणते कल्पे देवपुरिसा संखेज्जगुणा' तदेव यावदानते कल्पे मध्नमग्रैवेयकादारभ्य पश्चानुपूर्व्या आनतकल्पपर्यन्तकाः देवपुरुषाः यथोत्तरं सख्येयगुणाधिका भवन्ति, _ . अयं भावः-उपरितनौवेयकदेवपुरुषापेक्षया मध्यमग्रैवेयकदेवपुरुषा• सख्येयगुणाधिका भवन्ति मध्यमग्रैवेयकदेवपुरुषापेक्षया अधस्तनौवेयकदेवपुरुषाः संख्येयगुणाधिका भवन्ति अधस्तनौवेयकदेवपुरुषापेक्षया अच्युतकल्पदेवपुरुषाः सख्येयगुणाधिकाभवन्ति अच्युतापेक्षया आरणदेवपुरुषाः सख्यातगुणाधिका भवन्ति आरणदेवपुरुषापेक्षया प्राणतदेवपुरुषाः सख्यातगुणाधिका भवन्ति. प्राणतकल्पदेवपुरुषापेक्षया आनतकल्पदेवपुरुषाः सख्यातगुणाधिका भवन्तीति ।। धिक है। इस प्रश्न के उत्तर में प्रभु कहते है --'गोयमा ! सव्वत्थोवा अणुत्तरोववाइयदेवपुरिसा' हे गौतम | सबसे कम अनुत्तरोपपातिक देवपुरुष है । 'उवरिमगेवेज्जदेवपुरिसा संज्जगुणा' अनुत्तरोपपातिक देवपुरुषो की अपेक्षा उपरितन ग्रैवेयक देवपुरुष सख्यात गुणे अधिक है । "तं चेव जाव आणए कप्पे देवपुरिसा संखेज्जगुणा' इसी प्रकार मध्यम ग्रैवेयक से लेकर पश्चानुपूर्वी से आनत कल्पपर्यन्त के देवपुरुष आगे आगे सख्यातगुणे होते हैं जैसे उपरितन ग्रैवयक देवपुरुषोकी अपेक्षा मध्यम ग्रैवयक देवपुरुप सख्यात गुणे अधिक है मध्यम ग्रैवेयक देवपुरुषों की अपेक्षा अधस्तन ग्रैवेयक देव पुरुष सख्यात गुणे अधिक है । अधस्तन ग्रैवेयक देव पुरुषों की अपेक्षा अच्युत कल्प के देव पुरुष सख्यात गुणे अधिक है अच्युतकल्प के देवपुरुषों की अपेक्षा आरण कल्प के देवपुरुष सख्यात गुणे अधिक है। आरण कल्प के देवपुरुषो की अपेक्षा प्राणत कल्प के देवपुरुष सख्यात गुणे अधिक है। प्राणतकल्प देव पुरुषो की अपेक्षा आनतकल्प के देव पुरुष सख्यात गुणे अधिक है। अब असंख्यात गुणवालो विशेषाधि छ १ मा प्रश्नना उत्तरमा प्रभु गौतमस्वाभान छ ?-"गोयमा ! सम्वत्थोवा अणुत्तरोववाइयदेवपुरिसा" गौतम ! सौथी मेछ। मनुत्तपिपाति ५३॥ छ “उवरिमगेवेज्जदेवपुरिसा संखेज्जगुणा'' मनुत्तरे।५५ति ५३॥ ४२di S५२ना श्रेय वधु३॥ सण्यातल्या पधारे छ "तं चेव जाव आणए कप्पे देवपुरिसा संखेज्जगुणा" मेरी प्रमाणे મધ્યમ ગ્રેવેયકથી લઈને પશ્ચાનુપૂવથી આનતક૫ સુધીના દેવપુરૂષ પછી પછીના સા ખ્યાતગણા વધારે હોય છે. જેમકે–ઉપરિતન 2યદેવપુરૂષ કરતાં મધ્યમ ગ્રેવેયક દેવપુરૂ સંખ્યાલગણા વધારે હોય છે મધ્યમ રૈવેયક દેવપુરૂષો કરત અધસ્તન શૈવેયક દેવપુરૂ સંખ્યાતગણું વધારે છે. અધસ્તન પૈવેયક દેવપુરૂ કરતાં અમ્યુકલ્પના દેવપુરૂષ સ ખ્યાતગણું વધારે છે અશ્રુતકલપના દેવપુરૂષ કરતા આરકલ્પના દેવપુરૂષ સંખ્યાતગણું વધારે છે આરકલ્પના દેવપુરૂષે કરતાં પ્રાણતકલ્પના દેવપુરૂ સંખ્યાતગણું વધારે છે. પ્રાણુતકલ્પના દેવપુરૂષે કરતાં આનતક૯૫ના દેવપુરૂષે સંખ્યાલગણું વધારે છે
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy