SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. १ जीवाभिगमस्वरूपनिरूपणम् ४३ नपुंसकलिङ्गसिद्धाः नपुसकलिङ्गे बोधमवाप्य सिद्धा भवन्ति ते नपुंसकलिङ्गसिद्धाः कथ्यन्ते इति दशमः । स्वलिंगसिद्धाः-स्वस्य-साधोर्यत् सदोरकमुखवत्रिकारजोहरणादिलिंगं तत्र वर्तमाना ये सिद्धा भवन्ति ते स्वलिङ्गसिद्धाः कथ्यन्ते इत्येकादशः । अन्यलिङ्गसिद्धाः-अन्यस्य साध्वतिरिकस्य परिवाजकादेलिङ्गे वर्तमानाः सिद्धाः ये भवन्ति ते अन्यलिंगसिद्धाः कथ्यन्ते इति द्वादशः । गृहिलिंगसिद्धाः-गृहिणां लिड्ने वर्तमाना ये सिद्धिमासादयन्ति ते गृहिलिङ्गसिद्धा कथ्यन्ते इतित्रयोदशः । एकसिद्धाः-एकस्मिन् समये एके एव ये सिद्धा भवन्ति ते एकसिद्धाः कथ्यन्ते इति चतुर्दशः । अनेकसिद्धाः--एकस्मिन् समये सहैव अनेके सिद्धाः ये भवन्ति ते अनेकसिद्धाः कथ्यन्ते इति पञ्चदशः । एतद्विषये विशेषविचारो नन्दीसूत्रटीकायां ज्ञानचन्द्रिकायां द्रष्टव्य इति । प्रकरणार्थमुपसंहरति-'सेत्त' इत्यादि, 'सेत्तं अणंतरसिद्धा ते एते अनन्तरसिद्धा संसारसमापन्नकाः पञ्चदशभेदभिन्नाः कथिता इति ॥ 'से कि तं परंपरसिद्धासंसारसमावन्नगजीवाभिगमे' अथ कोऽसौ परम्परसिद्धासंसारसमापन्नकजीवाभिगमः, परम्परसिद्धासंसारसमापन्नकजीवाः कियन्तः किं लक्षणाश्चेति प्रश्नः, सिद्ध होते हैं वे नपुंसकलिङ्गसिद्ध है । जो जीव साधु के लिङ्ग में-सदोरकमुखवत्रिका, रजोहरण आदि लिङ्ग में-वर्तमान होकर सिद्ध होते हैं वे स्वलिङ्गसिद्ध है । साधुवेष से अतिरिक्त परिवाजक मादि वेष में वर्तमान होकर जो जीव सिद्ध होते है वे अन्यलिङ्ग सिद्ध है। गृहस्थो के वेष में रहकर जो सिद्ध होते है वे गृहिलिंग सिद्ध है एकसमय में जो एक ही सिद्ध होते है वे एकसिद्ध है और जो एकसमय में साथ २ अनेक सिद्ध होते है वे अनेक सिद्ध है । इस विषय में विशेष विचार मेरी रची हुई नन्दीसूत्र की-ज्ञानचन्द्रिका नाम की टीका में-किया गया है अतः वहां से जानलेना चाहिये 'से तं अणंतरसिद्धा' इस प्रकार से अनन्तरसिद्ध असंसारसमापन्नक जीव पन्द्रह प्रकार के कहे गये है। - પુરૂષલિંગ સિદ્ધ કહે છે (૧૦) નપુંસકલિંગમાં ઉત્પન્ન થઈને જે જીવ સિદ્ધ થાય છે તેને નપુસકલિગ સિદ્ધ કહે છે. (૧૧) જે છ સાધુ પર્યાયમાં રહીને સદરક મુહપત્તી, રજેહરણ આદિ સાધુના ચિહ્ન ધારણ કરીને-સિદ્ધિ પ્રાપ્ત કરે છે, તેમને સ્વલિંગસિદ્ધ કહે છે (૧૨) સાધુ વેષ સિવાયના પરિવ્રાજક આદિ વેષ ધારણ કરીને જે જી સિદ્ધિપદ પ્રાપ્ત अरे छ भने अन्य लिंग सिद्ध ४ छ (13) 'गिहिलिंगसिद्धा' शस्थ अवस्थामा सिद्ध થાય છે તે ગૃહિ લિ સિદ્ધ છે. (૧૪) એકસિદ્ધ-એક સમયમાં જે એક જ સિદ્ધ થાય છે, એવાં સિદ્ધોને એક સિદ્ધ કહે છે. (૧૫) અનેક સિદ્ધ -એક સમયમાં એક સાથે જ અનેક જી સિદ્ધ થાય છે તેમને અનેક સિદ્ધ કહે છે. આ વિષયનું વિસ્તૃત વિવેચન મેં લખેલી નદીસૂત્રની જ્ઞાનચન્દ્રિકા નામની ટીકામાં કરવામાં આવ્યું છે, તે ત્યાંથી તે વાચી सेवानी सभY ४२वामां आवे छे “से तं अणंतरसिद्धा" २ रे ५४२ प्रा२न। અનંતર સિદ્ધ અસંસાર સમાપનક જીવોનું કથન અહીં પૂરું થાય છે.
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy