SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिकाटीका प्र०२ नपुंसकस्वरूपनिरूपणम् ५६७ नपुंसका असंख्येयगुणाः तिर्यग्योनिकनपुंसका अनन्तगुणाः । एतेषां खलु भदन्त ! रत्नप्रभा - थिवीनैरयिकनपुंसकानां यावदधः सप्तमपृथिवीनैरयिकनपुंसकानां च कतरे कतरेभ्यो याव द्विशेषाधिका वा ? गौतम ! सर्वस्तोकाः अधः सप्तम पृथिवीनैर विकनपुंसकाः पष्ठपृथिवीनेंयिकनपुंसका असंख्येयगुणाः यावद् द्वितीयपृथिवीनैरयिकनपुंसका असंख्येयगुणाः एतस्या रत्नप्रभायाः पृथिव्याः नैरयिकनपुंसका असंख्येयगुणाः पतेषां खलु भदन्त ! तिर्यग्योनिकनपुसकानां पृथिवी कायिकयावद्वनस्पतिकायिकै केन्द्रियतिर्यग्योनिनपुंसकानां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपंचेन्द्रियतिर्यग्योनिकनपुंसकानां जलचराणां स्थलचराणां खेचराणा च कतरे कतरे यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकाः खेचरतिर्यग्योनिकनपुसकाः स्थलचरति - योनिकनपुंसकाः संयेख्यगुणाः, जलचर तिर्यग्योनिकनपुंसकाः सख्येयगुणाः, चतुरिन्द्र. यतिर्यग्योनिकनपुंसका विशेषाधिकाः त्रीन्द्रियतिर्यग्यौनिक नपुंसका विशेषधिकाः द्वीन्द्रिय तिर्यग्योनिकन पुंसका विशेषाधिकाः । तेजस्का कायिकेन्द्रिय तिर्यग्योनिकनपुंसका असंख्येयगुणाः पृथिवीकायिकै केन्द्रिय तिर्यग्योनिकन पुंसविशेषाधिकाः वायुकायिकै केन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः वनस्पतिकायिकै केन्द्रिय तिर्यग्यो निकनपुंसका अनन्तगुणाः पतेषां खलु भदन्त ! मनुष्यनपुंसकानां कर्मभूमिकनपुंसकानाम् अकर्मभूमिकनपुंसकानामन्तरद्वीपकानां च कतरे कतरेभ्योऽल्पा वा बहुका वातुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्यनपुंसकाः, देवकुरूत्तरकुर्वकर्मभूमिकाद्वयेऽपि संख्येयगुणाः, एवं यावत्पूर्वविदेहापर विदेहकर्मभूमिकमनुयनपुंसकाद्वयेऽपि संख्येयगुणाः ॥ एतेषां खलु भदन्त ! नैरयिकनपुंसकानां रत्नप्रभा पृथिवीनैरयिकनपुंसकानां यावदधः सप्तम पृथिवीनैरथिकनपुंसकानां तिर्यग्योनिकनपुंसकानामेकेन्द्रिय तिर्यग्योनिकनपुंसकानां पृथिवी का थिकै केन्द्रिय तिर्यग्योनिकन पुंसकानां यावद्वनस्पतिकायिकनपुंसकानां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपृञ्चेन्द्रिय तिर्यग्योनिकनपुंसकानां जलचराणां स्थलचराणां खेचराणां मनुष्यनपुंसकानां कर्मसूमिकाना मकर्मभूसिकानामन्तरद्वीपकानां च कतरेकतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम! सर्वस्तोका अधः सप्तमपृथिवीनैरयिकनपुंसकाः, पष्ठपृथिवीनैरयिकनपुंसका असंख्येयगुणायां वद्धितोथ पृथिवी नैरयिकनपुंसका असंख्येयगुणाः, अतरद्वीपकमनुष्यनपुंसका असंख्येयगुणाः, देवकुरूत्तरकुर्वकर्म भूमिकमनुष्यनपुंसका इयेऽपि संखयेयगुणाः यावत् विपूर्व देहापरविदेहकर्मभूमिकमनुष्यनपुंसकाद्वयेऽपि संख्येयगुणाः । रत्नप्रभापृथिवी नैरयिकनपुंसकाअसंख्येयगुणाः, खेचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाअअसख्येयगुणाः स्थलचर पञ्चेन्द्रियतिर्यग्योनिकनपुंसका असखयेयगुणाः स्थलचरपञ्चेन्द्रियतियग्योनिकनपुंसकाः संखयेयगुणाः, जलचरपञ्चेन्द्रियतिर्यग्योनिकन पुं सकोः संख्ये गुणाः, चतुरिन्द्रियतिर्यग्योनिकन पुंसका विशेषाधिकाः, त्रीन्द्रियतियग्योनिकनपुंसका विशेषाधिकाः, द्वीन्द्रियतिर्यग्योनिकनपुसका विशेषाधिकाः, तेजस्कायिकैकेन्द्रियतिर्यगयोनिकनपुरका असंख्येयगुणाः, पृथिवीकायिकै केन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, वायुकायिकै केन्द्रियतिर्यग्योनिकनपुसका विशेषाधिकाः, वनस्पतिकायिकै केन्द्रिय तिर्यग्योनिकनपुंसका अनन्तगुणाः ॥ सू० १७ ॥ I इस प्रकार सामान्य और विशेष से नपुसको का अन्तर निरूपण कर अब सूत्रकार नारक तिर्यञ्च और मनुष्य नपुंसको का अल्प बहुत्व कहते है - આ પ્રમાણે સામાન્ય અને વિશેષ પ્રકારથી નપુસકાના અતરનું નિરૂપણ કરીને હવે સૂત્રકાર નારક, તિર્યંચ અને મનુષ્ય નપુસકાના અલ્પ બહુપણુ કહે છે.
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy