SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३६ श्रीजीवाभिगमसूत्रे इत्यादि तं जहा ' तद्यथा 'संसारसमावन्नगजीवाभिगमे य असंसारसमावन्नगजीवाभिगमे' य ससारसमापन्नकजीवाभिगमश्च असमारसमापन्नकजीवाभिगमश्र ससारी अससारी इति भेदेन जीवो द्विभेदस्तत्र संसरणं संसारः नारकतिर्यद् मनुष्यामर भवभ्रमणलक्षणस्तादृगं ससार सम्यगेकीभावे नाप्ताः-प्राप्ता ये जीवास्ते संसारसमापन्नकाः ससारवर्त्तिन इत्यर्थः ससारसमापन्नकाश्च ते जीवा इति ससारसमापन्नकजीवास्तेपां ससारसमापन्नकजीवानामभिगम इति संसारसमा - पन्नकजीवाभिगमः । तथा न संसारोऽसंसारः ससारश्च नारकतिर्यग्नरामरभचभ्रमणलक्षणस्तद्विरोधी असंसारः अत्र ससारेण समस्य मानस्य न शब्दस्य विरोधोऽर्थः तथा च संसारप्रतिपक्षभूतोऽसंसारो मोक्ष इत्यर्थः तं मोक्षापरपर्यायम् असंसारं समापन्नकाः सम्यगेकीभावेन प्राप्ता इत्यसंसारसमापन्नकाः असंसारसमापन्नकाश्च ते जीवाचेत्य ससारसमापन्नकजीवास्तेषां जीवानामभिगमोsससारसमापन्नक जीवाभिगमः । अत्रोभयत्रापि विद्यमानं चकारय संसारसमा - पन्नकासंसारसमापन्नकोभयेपामपि जीवानां जीवत्वरूप सामान्यधर्मं प्रति तुल्यत्वं दर्शयति- है । जीवाभिगम के दो प्रकार ये हैं 'संसारसंमापन्नगजीवाभिगमे य असंसारसमापन्नग जीवाभिगमेय' ससारसमापन्नक जीवाभिगम और असंमारसमापन्नक जीवाभिगम संसारी और अससारी के भेद से जीव दो प्रकार का कहा गया है । इनमें जो नारक तिर्यश्व मनुष्य और देव इस रूप ससार में अच्छी तरह प्राप्त है भ्रमण कर रहे हैं वे संसारी जीव हैं । इस संसारी जीवों का जो अभिगम है वह संसारसमापन्नकजीवाभिगम है । चतुर्गति रूप संसार से जो प्रतिपक्ष है वह असंसार है । यह अससार मोक्ष रूप है । इस मोक्ष रूप असंसार में जो जीव प्राप्त है वे अससारसमापन्नक हैं । इनका जो अभिगम है वह असंसारसमापन्नक जीवाभिगम हैं । यहाँ सूत्र में दो चकारो का पाठ आया है वह संसारसमापन्नक जीवों में और असंसारसमापन्नक जीवों में दोनों में जीवत्वरूप सामान्यधर्म के प्रति तुल्यता वाभिगमना नीचे प्रभाषे मे प्रभर मतावे छे - "संसारसमापन्नगजीवाभिगमे य, असंसार समापन्नगजीवाभिगमे य" (१) स ंसार सभायन्न वालिजम भने (२) અસ‘સાર સમાપન્નક જીવાભિગમ. એટલે કે સ'સારી અને અસ સારીના ભેદથી બે પ્રકારના જીવા કહ્યા છે. નારક તિયથ, મનુષ્ય અને દેવ રૂપ સંસારમાં ભ્રમણ કરનારા જીવેાને સસારી જીવા કહે છે. આ સસારી જીવાના જે અભિગમ છે તેને સ`સાર સમાપન્નક જીવાભિગમ કહે છે. ચાર ગતિરૂપ સસારના પ્રતિપક્ષનુ નામ અસંસાર છે. આ અસંસાર મેાક્ષરૂપ છે. આ મેાક્ષરૂપ અસ’સારમાં પહેાંચી ચુકેલા જીવાને અસ‘સારસમાપન્નક કહે છે. તેમના જે અભિગમ છે તેવુ નામ અસ’સારસમાપનક જીવાભિગમ છે. આ સૂત્રમાં બે વાર ='ના પ્રત્યેાગ કરીને સૂત્રકારે સ’સારસમાપન્નક જીવામાં અને અસ'સાર સમાપન્નક જીવામાં-ખન્નેમા-જીવવરૂપ સામાન્ય ધર્મની બાબતમાં તુલ્યતા પ્રકટ કરી છે.
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy