SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे एर्गिदियतिरिक्खजोणियणपुंसगस्स णं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वास सहस्साईं । पुढविक्काइयएर्गिदियतिरिक्खजोणियणपुंसगस्स णं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अतोमुद्दत्तं उकोसेणं बावीस वास सहरसाई, सव्वेसिं एंगिदियणपुंसगाणं ठिई भाणियव्वा । बेइंदियतेइंदियचउरिदियणपुंसगाणं ठिई भाणियव्वा । पंचिदियतिरिक्खजोणियणपुंसगस्स णं भंते ! केवइयं कालं ठिई पन्नता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी एवं जलयरति रिक्खच उप्पदथलयरउरपरिसप्पभूय परिसप्पखहयर तिरिक्खजोणिय णपुंसगाणं सव्वेसिं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी | मणुस्सणपुंसगस्स णं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! खेत्तं पडुच्च जहन्नेणं अंतोमुहत उक्कोसेणं पुव्वकोडी । धम्मचरणं पडुच्च जहन्नेणं अतोमुहुत्तं, उक्कोसेण देसूणा पुव्वकोडी । कम्मभूमिगभरहेखयपुब्वविदेह अवरविदेहमणुस्सण पुंसगस्स वितहेव । अकम्मभूमिग मणुस्सण पुंसगस्स णं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जम्मणं पडुच्च जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं वि अंतोमुहुत्तं, साहरणं पडच्च जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी, एवं जाव अंतर दीवगा णं || १४ || ५३४ 1 छाया - नपुंसकस्य खलु भदन्त ! कियन्तं कालं स्थितिः प्रशप्ता ? गौतम ! जघन्येनान्तर्मुहूर्तम् उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि । नैरयिकनपुसकस्य खलु भदन्त ! किन्त कालं स्थितिः प्रज्ञप्ता । गौतम । जघन्येन दशवर्षसहस्राणि उत्कर्षेण त्रयस्त्रिंशत्सारोमाणि । सर्वेषां स्थिति यथा प्रज्ञापनायां स्थितिपदे तथा भणितव्या यावदधः सप्तमी
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy