SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे ५२० ख्यातगुणा इति । ब्रह्मलोककल्पदेवपुरुपेभ्यो माहेन्द्रकल्पदेवपुरुपा असंख्यातगुणाः, 'सणंकुमारकप्पे देवपुरिसा असंखेज्जगुणा' माहेन्द्रकल्पदेवपुरुपेभ्यः सनत्कुमारकल्पदेवपुरुपा असंख्यातगुणाः, 'ईसाणकप्पे देवपुरिसा असंखेज्जगुणा' एभ्यः सनत्कुमारकल्पदेवपुरुपेभ्य गानकल्प- ।। देवपुरुपा असंख्यातगुणा इति । अयं भावः सहस्रारकल्पादारभ्य ईशानकल्पपर्यन्तं देवपुरुपा: प्रत्येकं यथोत्तरं क्रमशः असंख्यातगुणाः सन्तीति । 'सोहम्मे कप्पे देवपरिसा संखेज्जगणा' ईशानकल्पदेवपुरुपेभ्यः सौधर्मकल्पे देवपुरुपाः संख्यातगुणा इति । अत्रेदमवधेयम्----- पश्चानुपूर्व्या अच्युतकल्पदेवपुरुपेभ्य आरभ्य आनतकल्पपर्यन्त देवपुरपाः अधस्तनौवेयकदेवपुरुपेभ्यो यथोत्तरं संख्यातगुणाः सन्ति । तथा एवमेव पश्चानुपा सहन्नारकल्पदेवपुरुपत आरभ्य ईशानकल्पदेवपुरुपपर्यन्तं देवपुरुपा आनतकल्पदेवपुरुपेभ्यो यथोत्तरम् असंग्ख्यातगुणा ख्यातगुणे कधिक होते है । ब्रह्मलोकके देव पुरुप से माहेन्द्र कल्प के देव पुरप असंख्यात गुणे अधिक होते हैं। तथा-'सणंकुमारकप्पे देवपुरिसा असंखेज्जगणा' माहेन्द्र कल्प के देव पुरपो से सनत्कुमार कल्प के देव पुरप असंख्यात गुणे अधिक होते हैं । 'ईसाणकप्पे देवपुरिसा असंखेज्जगुणा' सनत्कुमार कल्प के देव पुरुषों से ईशान कल्प के देवपुरुष असंख्यात गुणे अधिक होते है। तात्पर्य यह है कि सहस्रार कल्प से लेकर ईशान कल्प पर्यन्त के देवपुरुप एक एक से आगे आगे के देव पुरुप क्रमशः असख्यात गुणे अधिक होते है । 'सोहम्मे कप्पे देवपुरिसा संखेज्जगुणा' ईशान कल्प के देव पुरुषो से सौधर्म कल्प के देवपुरुप संख्यातगुणे अधिक होते है । यहाँ सारांश यह है-पश्चानुपूर्वी से-अच्युतकल्पके देवपुंरुपो से लेकर आनतकल्पके देवपुरुषपर्यन्त अधस्तन ग्रौवेयकदेवपुरुपो से यथोत्तर-एकसे आगे दूसरे देवपुरुष सख्यतगुणे अधिक होते है, और इसी प्रकार पश्चानुपूर्वी से आनतकल्पके देवपुरुपोकी अपेक्षा सहवारक-पसे लेकर ईशानકલ્પના દેવ પુરુષે અસંખ્યાત ગણા વધારે હોય છે લાન્તક કલ્પના દેવ પુરૂ કરતાં બ્રહ્મલેક કલ્પના દેવ પુરૂષે અસ ખ્યાત ગણું વધારે હોય છે બ્રહ્મલેકના દેવ પુરૂષો કરતાં મહેન્દ્ર ४६५ना व ३५ो असभ्याता धारे डाय छे. तथा "सणंकुमारकप्पे देवपुरिसा असंखेज्जगणा” माहेन्द्र उपना व पुषी ४२ता सनत्भार ४६५ना हेवपुरुषी असण्यात गए। पधारे हाय छे. "ईसाणकप्पे देवपुरिसा असंखेज्जगुणा" सनभार ४६५ना पy३५ो ४२ता - ઈશાન કલ્પના દેવ પુરૂષો અસંખ્યાત ગણું વધારે હોય છે આ કથનનું તાત્પર્ય એ છે કેસહસ્ત્રાર કલ્પથી લઈને ઈશાન ક૯૫ સુધીના દેવ પુરૂષો એક એકનાથી આગળ આગળના દેવ ५३पी भथी मसण्यात गण वधारे डाय छे “सोहम्मे कप्पे देवपुरिसा संखेज्जगुणा" -ઈશાન કલ્પના દેવ પુરૂષો કરતાં સૌધર્મ કલ્પના દેવ પુરૂષો સ ખ્યાત ગણું વધારે હોય છે. આને સારાંશ એ છે કે--પદ્યાનુપૂર્વિથી–અમ્યુત ક૯૫ના દેવ પુરૂષોથી લઈને આનત કલ્પના દેવ પુરૂષો સુધી અધસ્તન વૈવેયક દેવ પુરૂષો ક્રમથી એટલે કે એનાથી બીજા દેવ પુરૂષો સંખ્યાત ગણું વધારે હોય છે. અને એ જ પ્રમાણે પશ્ચાનુપૂવથી આનત કલ્પના દેવ
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy