SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ प्रमैयोतिका टीका प्रति० २ स्त्रीणां स्त्रीवनावस्थानकालनिरूपणम् ४०५ उत्कर्षेणं पल्योपमस्यासंख्येयभागम् । संहरण प्रतीत्य जघन्येनाऽन्तर्मुहूर्तम् उत्कण पल्योपमस्यासंख्येयभागम् देशोनया पूर्वकोटयाऽभ्यधिकम् देवस्त्रीणां भदन्त ! देवस्त्रीति कालतः कियच्चिर भवति ? गौतम ! यैव भवस्थितिः सैव संस्थितिः भणितव्या सु०॥ .. टीका- इत्थी णं भंते !' स्त्री खलु भदन्त ! 'इस्थिति कालो केवच्चिरं होई' स्त्रीति स्त्री इत्येवं रूपेण कालतः कियच्चिरं भवति, हे भदन्त ! इयं स्त्री स्त्रीरूपेण कियत्कालपर्यन्तं स्त्री भवतीति प्रश्नः, भगवानाह-गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'एक्केणं आदेसेणं' इत्यादि, अयं भावः-स्त्रियाः स्त्रीरूपेणावस्थाने सति पञ्च आदेशा अपेक्षारूपाः सन्ति, प्रत्यादेशं विभिन्नकालपर्यन्तं स्त्रीरूपेणावस्थानं भवतीति दर्शयिष्यते तत्र प्रथमादेशमधिकृत्य भगवानाह 'एक्केणं आदेसेणं' इत्यादि, एक्केणं आदेसेणं' एकेन आदेशेन एकयाऽपेक्षया 'जहन्नेणं एक्कं समय' जघन्येनैकं. समय स्त्री भवति 'उक्कोसेणं. दमुत्तरं पलिओवमसयं पुवेकोडिपुहुत्तमम्भहियं' उत्कर्षतो दशोत्तरपल्योपमशतं पूर्वकोटिपृथक्त्वाम्यधिकम् । तत्र इस प्रकार से स्त्रियों की स्थिति प्रकट करके अब सूत्रकार यह प्रकट करते हैं कि स्त्री स्त्रीपर्याय को नहीं छोड़ती हुई लगातार स्त्रीपर्याय में कितने काल पर्यन्त रहती है । ऐसी जिज्ञासा होने पर उसकाल की अपेक्षा से इस कथन में जो पांच आदेश-अपेक्षाएं हैं-उन्हें पहिले सूत्रकार कहते हैं - " इत्थी गं भंते" इत्यादि । . टीकार्थ-गौतमने प्रभु से ऐसा, पूछा है कि-हे भदन्त ! "इत्थी णं, भंते ! इत्थीत्ति कालो केवच्चिरं होइ" स्त्री स्त्रीपर्याय में कितने काल पर्यन्त रहती है ! उत्तर में प्रभु कहते हैं"गोयमा एक्केण आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं दमुत्तरं पलिओवमसयं पुन्चकोडिपुहुत्तमभहियं ,, हे गातम ! स्त्रियों को स्त्रीरूप से होने में पांच आदेश-अपेक्षाएँ -सूत्रकारों ने कहे हैं-उनमें से एक मादेश - अपेक्षा-ऐसा-है - कि यदि स्त्री स्त्रीरूप से लगातार આ પ્રમાણે સ્ત્રિયોની સ્થિતિ પ્રગટ કરીને હવે સૂત્રકાર એ પ્રગટ કરે છે કે–સ્ત્રી, પર્યાયને છોડયા વિના લાગઠ સ્ત્રીપર્યાયમાં કેટલાકાળ સુધી રહે છે. આ રીતે જીજ્ઞાસા થવાથી તે કાળની અપેક્ષાથી આ કથનમાં જે પાંચ આદેશ-અપેક્ષાઓ છે, તે સૂત્રકારपडदा ४ छ. 'इत्थी णं भंते ! इथित्ति" त्या सा--गीतम स्वामी प्रसुन मे पूछ्यु' छ ?- सन् “इत्थी णं इथित्ति कालओ केवच्चिरं होई" स्त्री, सीयर्यायमा ४९ ॥ सुधी. २ छे ? या प्रश्न उत्तरमा प्रमुछे ४-"गोयमा! पक्केण आदेसेणं जहण्णेणं एक्कं समयं उक्कोसेणं दसुत्तरं पलिओवमसयं पुवकोडिपुहुत्तमम्भहियं" हे गौतम ! लिये। सी पामा २९वामा પાંચ આદેશ–અપેક્ષાઓ સૂત્રકારોએ કહેલ છે તેમાથી એક આદેશ–અપેક્ષા એ છે કે –
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy