SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति०२ स्त्रीणां स्त्रीत्वनावस्थानकालनिरूपणम् ४०३ पुव्वकोडीए अब्भहियं । हरिखासरम्मयवासअकम्मभूमिगमणुस्सित्थीणं भंते! हरिवासरम्मयवासअकम्मभूमिगणुस्सिस्थित्ति कालओ केवचिरं होइ ? गोयमा ! जम्मणं पडुच्च जहन्नेणं देसूणाई दो पलिओवमाई पलिओवमस्स असंखेज्जइ भागेण ऊणगं, उक्कोसेणं दो पलिओवमाई । सहरणं पडुच्च जहन्नेणं अंतो मुहत्तं उक्कोसेणं दो पलिओवमाइं देसूणपुब्बकोडीमभहियाई । देवकुरूत्तरकुरूणं, जम्मणं पडुच्च जहन्नेणं देसूणाई तिन्नि पलिओवमाइं पलिओवमस्स असंखेज्जइ भागेणं ऊणगाई, उक्कोसेणं तिन्नि पलिओवमाई । संहरणं पडुच्च जहन्नेणं अंतो मुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं देसूणाए पुव्वकोडीए अब्भहियाइं । अंतरदीवगाकम्मभूमिगमणुस्सित्थीणं भंते ! अंतरदीवगाकम्मभूमिगमणुस्सिस्थित्ति कालओ केवच्चिरं होइ ? गोयमा ! जम्मणं पडुच्च जहन्नेणं देसूर्ण पलिओवमस्स असंखेज्जइ भागं पलिओवमस्स असंखेज्जइभागेणं ऊणं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं । संहरणं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं देसूणाए पुवकोडीए अब्भहियं देविथोणं भंते ! देवित्थित्ति कालओ केवच्चिरं होइ ? गोयमा! जच्चेव भवट्ठिई सच्चेव संचिट्ठणा भाणियव्वा ।। सू० ४ ॥ . छाया-स्त्री खलु भदन्त ? स्त्रीति कालतः कियच्चिरं भवति १ गौतम ? एकेनाऽऽदेशेन जधन्येनैक समयमुत्कर्षेण दशोत्तर पल्योपमशत पूर्वकोटिपृथक्त्वा भ्यधिकम् १। एकेनादेशेन जधन्येनैक समयम् उत्कर्षेणाष्टादशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि । एकेनादेशेन जघन्येनैक समयमुत्कर्षेण चतुर्दश पल्योपमानि पूर्वकोटिपृथकत्वाभ्यधितानि ३। पकेनाऽऽदेशन जघन्येक समयम् उत्कर्वण पल्योपमशत पूर्वकोटिपृथक्त्वाभ्यधिकम् ४। एकेनाऽऽदेशेन जघन्येनैक समयम्
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy