SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४०० जवाभिगमसूत्र ज्योतिष्कदेवस्त्रीणां सामान्यतो विशेषतश्च स्थिति प्रदर्श्य सामान्यतो वैमानिकदेवस्त्रीणां स्थिति दर्शयितुमाह-वेमाणियदेवित्थीए' वैमानिकदेवस्त्रिया' 'जहन्ने] पलिओवमं' जघन्येन पल्योपमं स्थिति', उक्कोसेणं पणपन्नं पलिओवमाइं उत्कर्षेण पञ्चपञ्चाशत पल्योपमानि सामान्यतो वैमानिकदेवीनां जघन्यतः पल्योपमप्रमाणोत्कृष्टतः पञ्चपश्चाशत् पन्योप प्रमाणा स्थिति भवतीति भावः । 'सोहम्मकप्पवेमाणियदेवित्थीणं भंते !' सौधर्म · कल्प वैमानिकदेवस्त्रीणां भदन्त ! 'केवइयं कालं ठिई पन्नत्ता' कियन्तं कालं स्थितिः प्रज्ञप्ता-कथितेति प्रश्नः, 'भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं पलिओवर्म' जघन्येन पल्योपमम् 'उक्कोसेणं सत्तपलिओवमाई' उत्कर्पण सप्तपल्योपमानि जघन्योत्कर्पाभ्यामेकपल्योपम सप्तपन्योपमप्रमाणा सौधर्मकल्प देवीनां स्थिति भवतीति । अत्रेयं स्थितिः परिगृहीतदेव्यपेक्षया प्रोक्ता । अपरिगृहोतदेवीनां तु स्थिति जघन्येन पल्योपमप्रमाणा, उत्कण पञ्चाशत्पल्योपमप्रमाणेति । 'ईसाणदेत्थिीणं जहन्नेणं साइरेगं पलिओपम' ईशान कल्पवैमानिकदेवस्त्रीणां जघन्येन सातिरेकपल्योपमम् । 'उक्कोसेणं णव पलिोचमाइ' उत्कण नव पल्योपमानि स्थिति वैमानिक देवियोंकी स्थिति प्रकट करते है। "वेमाणियदेवित्थीए जहन्नेणं पलिओवमं उक्कोसेणं पणपन्न पलिभोवमाई" वैमानि देवियों की स्थिति जघन्यसे तो एक पल्योपमकी है और उत्कृष्टसे पचपन पल्योपमकी है । “सोहम्मकप्पवेमाणियदेवित्थीणं भंते ! केवइयं कालं ठिई पण्णत्ता" हे भदन्त ! सौधर्मकल्प वैमानिक स्त्रियो की स्थिति कितने काल की होती है " गोयमा जहन्नेणं पलिओवम उक्कोसेणं सत्त पलिओवमाड " हे गौतम ! सौधर्म कल्पवैमानिक स्त्रियों की स्थिति" जघन्य से तो एक पल्योपम की होती है और उत्कृष्ट से सात पल्योपम की होतो "इसान देवित्थिणं जहन्नेणं साईरेगं पलिओवमं उक्कोंसेणं णव पलिओबमाई' ईशान कल्प वैमानिक देवों की स्त्रियो की स्थिति जघन्य से तो આ રીતે સામાન્ય અને વિશેષ પણાથી જ્યોતિષ્કદેવિયોની સ્થિતિ પ્રગટ કરીને હવે સૂત્રકાર સામાન્ય પણાથી વૈમાનિક દેવિયેની સ્થિતિ પ્રગટ કરે છે – "वेमाणियदेविस्थीप जहण्णेणं पलिमोवमं उक्कोसेणं पणपन्नं पलिमोवमाइ" वैभा. નિક દેવિયની સ્થિતિ જઘન્યથી તે એક પત્યેમની છે અને ઉત્કૃષ્ટથી પ૫ पावन पट्यामनी छे “सोहम्मकप्पधेमाणियदेवित्थीण भते ! केवइयं कालं ठिई पण्णता" હે ભગવન સૌધર્મક૯૫ના વૈમાનિક દેવની સિયાની સ્થિતિ કેટલાકળની હોય છે? "गोयमा जहणेणं पलिओवम उक्कोसेण सत्त पलिओवमाई” गौतम सोधभ४८५ना વૈમાનિક દેવોની ચિની સ્થિતિ જઘન્યથી તે એક પાપમની હોય છે, અને ઉત્કૃષ્ટથી सात पक्ष्यायममा डाय छे. "ईसाणदेवित्थीणं जहणेणं साइरेग पलिओवम उक्कोसेणं णघ पलिओवमाई" शान ४८५ना वैमानि देवानी नियोनी स्थिति धन्यथी तो ५४४
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy