________________
३८४
जीवाभिगमसूत्रे
अष्टवार्षिक्चाश्चरणधर्म प्राप्तेस्ततः परं चरमान्तर्मुहूर्त पर्यन्तमप्रति
पूर्वकोटिप्रमाणा स्थितिर्भवति, पतितपरिणामसद्भावादिति । पूर्वपरिमाणं चेदम्-पुव्वस्स उ परिमाणं, सयरिं खलु होति कोडिलक्खाओ । छप्पण्णसहस्सा, वौद्धव्वा वासकोडीणं ॥ १ ॥
छाया - पूर्वस्य तु परिमाणं सप्तति खलु भवन्ति कोटिलाणि । षट् पञ्चाशच्च सहस्राणि बोद्धव्यानि वर्षकोटीनाम् ॥
gebor
(७०,५६०००,०००००००) एतावत्प्रमाणमेकं पूर्वं भवति । एतावत्प्रमाणमेकं पूर्वमाश्रित्य पूर्वाणां कोटिः पूर्वकोटिरुध्यते सा च देशोना देशेन किश्चिद्वागेन अष्टवर्परूपेण ऊना भवस्थिति र्मनुष्यस्त्रीणां चरणधर्ममाश्रित्य प्रोकेति भावः । 'कम्मभूमियमणुस्सित्थी णं मंते'
"
जो कहा गया है सो उसका तात्पर्य ऐसा है कि मनुष्य स्त्रियाँ चारित्र धर्म का पालन अधिक से अधिक देशोन पूर्वकोटिकाल तक कर सकती है । पूर्वकोटि में नो देश - ऊन कहा गया है उसका तात्पर्य यह है कि कोई स्त्री आठवर्ष की अवस्था में चारित्र स्वीकार करे क्योंकि आठ वर्ष की अवस्था के पहले चारित्र धर्म ग्रहण करने का निषेध है, फिर तदनन्तर उसके आयु के अन्तिम अन्तर्मुहूर्त तक अप्रतिपतित परिणामों का सद्भाव रहने से चारित्रग्रहण के आठवर्षो की ऊनता रह जाती है इसलिये देशऊन कहा गया है। पूर्व का परिमाण इस प्रकार है "पुव्वस्स उ परिमाणं" इत्यादि । सत्तर (७०) लाख करोड़ और छप्पन हजार करोड़ (७०,५६०००,००००००० सत्तर छप्पन और दश शून्य) वर्षों का एक पूर्व होता है । इतने प्रणाम के एक पूर्व को आश्रय करके ऐसे देश ऊन करोड़ पूर्व की चारित्र धर्मकी अपेक्षा से स्त्रियों की स्थिति होती है । “कम्मभूमिगमणुस्सित्थीणं भंते ! केवइयं कालं ठिई
વામાં આવેલ છે, તેનુ તાત્પ એવુ છે કે—મનુષ્ય સ્ત્રિયે! ચારિત્ર ધર્મનુ' પાલન વધારેમાં વધારે દેશોન પૂ કૈાટ કાલ સુધી કરી શકે છે. પૂ કેટમાં જે દેશ-ઉન કહેવામાં આવેલ છે, તેનું તાત્પર્ય એ છે કે-કેઇસ્ત્રી આઠે વર્ષની અવસ્થામાં ચારિત્રને સ્વીકાર કરે--કેમકે-૪વર્ષની અવસ્થાની પહેલાં ચારિત્રધમ ને અંગીકાર કરવાના નિષેધ છે. તે પછી તેના આયુષ્યના છેલ્લા અંતર્મુહૂત સુધી અપ્રતિપતિત પરિણામેાના સદ્ભાવ રહેવા થી ચારિત્ર ગ્રહણ કરવામાં આઠ વર્ષની ન્યૂનતા રહી જાય છે. તેથી દેશ ઉન કહેવામા मावेस छे. पडेसानु परिणाम भी प्रभा छे. “पुव्वस्स उ परिमाणं" छत्याहि सित्तेर (७०) साथ रोड ने छप्पन डलर रोड (७०, ५६०००,००००००० सत्तर छप्पन भने દસ શૂન્ય) વર્ષાના એક પૂર્વ કહેવાય છે. આટલા પ્રમાણવાળા એક પૂર્વના આશ્રય એવા દેશ ઉન કોડ પૂના ચારિત્ર ધર્મની અપેક્ષાથી સ્ત્રિયાની સ્થિતિ હોય છે.
"कम्मभूमिगमणुस्सित्थीणं भते ! केवइयं कालं ठिई पण्णत्ता” हे भगवन् उर्भ भूमिक