SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ३३६ " इत्यादि, 'से किं तं वाणमंतरा' अथ के ते वानव्यन्तराः वने भवा वानाः वानाच ते व्यन्तराचेति वानव्यन्तरास्ते कियन्त इति प्रश्नः, उत्त 'यति - 'देवभेदो सन्चो भाणियन्त्रो' देवमेदः सर्वोऽपि भणितव्यो यथा प्रज्ञापनासूत्रे कथित स्तथैव अत्रापि वक्तव्यः, कियत्पर्यन्तं प्रज्ञापना प्रकरणं वक्तव्यम् । तत्राह - 'जाव' इत्यादि. 'जाव' यावत् - यावत् पर्यन्तं वानव्यन्तरादारभ्य वैमानिकप्रकरणं परिपूर्ण पठ्यते तावत्पर्यन्तमित्यर्थः वानव्यन्तराः किन्नर किंपुरुषमहोरगगन्धर्वयक्षराक्षसभूत पिशाचभेदेनाष्टविधाः । एवं ज्योतिष्का पश्वविधाः चन्द्रसूर्य प्रहनक्षत्रतारा रूपाः । वैमानिका. द्विविधाः कल्पोपपन्नाः कल्पातीताश्च । तत्र कल्पोपपन्नाः सौधर्माधच्युतान्तदेवलोक सम्बन्धिनो द्वादशविधाः । कल्पातीता द्विविधाः मैवेयका अनुत्तगेपपातिकाश्च । ग्रैवेयका अघस्तनाप्रस्तनादिभेदभिन्ना नवविधाः । अनुत्तरोपपातिका विजयवैजयन्तजयन्ता - पराजितसर्वार्थसिद्धमेदात् पश्चविधा इति । 'ते समासभ दुविधा पन्नत्ता' ते समामनोद्वि हे भदन्त ! वानव्यन्तर देव कितने प्रकार के है ? हे गौतम | " वाणमंतरादिभेदो सच्चो भाणियच्चो " वानव्यन्तर से लेकर वैमानिक देव पर्यन्त के भेद समस्त जैसा प्रज्ञापना सूत्र में कहा गया है वैसा ही यहाँ पर भी कहना चाहिये । जैसे- पिशाच १ भूत २ यक्ष ३ राक्षस ४ किन्नर ५, किंपुरुष ६, महोरग ७, गन्धर्व ८, इम प्रकार आठ प्रकार के होते है । । २ । ज्योतिषिक देव चन्द्र ९, सूर्य २, ग्रह ३, नक्षत्र ४, इस प्रकार पांच प्रकार के होते हैं । वैमानिक देव कल्पोपपन्न और भेद से दो प्रकार के होते है, उनमें कल्पोपन्न देव सौधर्म से लेकर अच्युत पर्यन्त बारह प्रकार के होते हैं । कल्पातीत देव ग्रैवेयक और अनुत्तरोपपातिक के भेद से दो प्रकार के होते हैं । उन में ग्रैवेयक देव अधस्तनाधस्तन यादिके भेद से नौ प्रकार के होते हैं । और अनुत्तरौपपातिक देव- विजय वै जयन्तजयन्त अपराजित और सर्वार्थसिद्ध के भेद से पांच प्रकारके होते हैं ४ । इस प्रकार भवनतं वाणमंतरा" हे भगवन् वानव्यन्तरहेव डेटा प्रारना उद्या हे ? हे गीतभ ! " वाणमंनरादि मेदो सव्वो भाणियव्वो" वानव्यन्तरथी वर्धने वैभानि हेव पर्यन्तना સમસ્ત ભેદો કે જે પ્રમાણે પ્રજ્ઞાપના સૂત્રમાં કહેલ છે એજ પ્રમાણે અહિયાં પણ કહેવા लेडो, मडे - हिन्नर १, (३ष २, मोरंग 3 गधर्व ४, यक्ष प, राक्षस, भूत ७, અને પિશાચ ૮. આ પ્રમાણે વાનન્ય તર દેવા આ આઠ પ્રકારના હોય છે. न्येतिषिदेव -द्र १, सूर्य २, ग्रह 3, नक्षत्र ४, तारा ५, मा रीते यांय अझरना હાય છે । વૈમાનિકદેવ કલ્પાપપન્નક અને કલ્પાતીતના ભેદથી એ પ્રકારના હૈાય છે. તેમાં કપેાપપન્નકદેવ સૌધર્મ કલ્પથી લઈ ને અચ્યુતક પર્યન્તના ખાર પ્રકારના હોય છે કલ્પાતીત દેવ ત્રૈવેયક અને અનુત્તરાપપાતિકના ભેદથી બે પ્રકારના હોય છે. તેમાં ચૈવેયકદેવ અધસ્તનાધસ્તન વિગેરેના ભેદથી નવ પ્રકારના હાય છે, અને અનુત્તરાપપાતિકદેવ વિજયૌજન तारारूप ५, कल्पातीत के
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy