SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ૨૭૨ जीवाभिगमसूत्रे तदेव दर्शयति-'णाणत्तं' इत्यादि, 'णाणतं' नानात्वं मेदः जलचरापेक्षया शरीरावगाहना स्थित्योः 'सरीरोगाहणा जहन्नेणं अंगुलासंखेज्जभार्ग' शरीरावगाहना खेचराणां जघन्येनाड्गुलासंख्येयभागम् 'उक्कोसेणं धणुपुहत्त' उत्कण धनुःपृथकत्वम् । द्विधनुरारभ्य नवधनुःपर्यन्तम् । 'ठिई जहन्नेणं अंतोमुहुत्तं' स्थितिः-आयुष्यकालो जघन्येनान्तमुर्तिम् 'ठिई उक्कोसेणं वावत्तरिं वाससहस्साई' खेचराणामुत्कर्षेण स्थितिः-आयुष्यकालः द्वासप्तति वर्ष सहस्राणि । अवगाहनास्थित्यो विषये यथाक्रम गाथाद्वयं दर्शयति 'जोयण सहस्स गाउय, पुहत्त तत्तो य जोयणपुहत्तो। दोण्डंपि धणुपुहत्तं समुच्छिमविययपक्खी णं ॥१॥ समुच्छपुच्चकोडी चउरासीई भवे सहस्साई । ते वण्णा वायाला वावत्तरि मेव पक्खी णं ॥२॥ व्याख्या-संमूर्छिमानां जलचराणा मुत्कृष्टा शरीरावगाहना योजनसहनप्रमाणा भवति संमूर्छिमानां चतुष्पदानां गव्यूतपृथक्त्वं भवति, तत उरःपरिसर्पाणामुत्कृष्टा शरीरावगाहना योजनजहन्नेणं अंगुलासंखेज्जइभाग, उक्कोसेणं धणुपुहुत्तं' यहाँ नानात्व-भेद इस प्रकार से है-शरीरावगाहना जघन्य से अंगुल के असख्यातवें भाग प्रमाण है और उत्कृष्ट से धनुष पृथ्क्त्व है-दो धनुप से लेकर ९ नौ धतुप तक है 'ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वावत्तरि वाससहस्साई' स्थिति इसकी जघन्य से एक अन्तर्मुहर्त की है और उत्कृष्ट से बहत्तर हजार वर्ष की है । इस विषय में- दो गाथाएँ 'जोयणसहस्स' इत्यादि । 'संमुच्छ पुन्चकोटी' इत्यादि । इनकी व्याख्या-संमूच्छिम जलचर जीवों की उत्कृष्ट से शरीरावगाहना एक हजार योजन की होती है । संमूर्छिम चतुष्पदों की उत्कृ ને પ્રકરણ કરતાં આ પ્રકરણમાં જે ભિન્ન પડ્યું છે, તે તેના શરીરદાર અવગાહના દ્વારમાં भने स्थिति द्वारमा छ २ मा प्रभाव छ.-"णाणसरीरोगाहणा जहन्नेणं अगुलासंखेज्जभागं उफ्कोसेणं धणुपुहुत्त" महियां नानात्व- हापारमा प्रमाणे छ. मा पक्षिચેના શરીરની અવગાહના જઘન્યથી આગળના અસંખ્યાતમાં ભાગ પ્રમાણની છે અને थी धनुष्यथ छे भेटले ४-मे धनुषथी ने नवधनुष सुधानी छ. "ठिई जहपणेणं अतो मुहुत्त उफ्कोसेण यापत्तरि वाससहस्साई" तमनस्थिति धन्यथी मे मत. મુહૂર્તની છે, અને ઉત્કૃષ્ટથી બંતેરહજાર વર્ષની છે. આ સ બ ધમાં બે ગાથાઓ નીચે अमानी ४उस छे-जोयणसहस्स" या "संमुच्छपुव्वकोडी" त्याहिनी व्याच्या આ પ્રમાણે છે.--સ મૂર્ણિમ જલચરજીના શરીરની અવગાહના ઉત્કૃષ્ટથી એક હજાર એજનની હોય છે સમૂચ્છિમ ચતુષ્પદેની અવગાહના ગભૂત પૃથકૃત્વ હોય છે. ઉર પરિસર્પોની
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy