SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 'जीवाभिगमसूत्रे २५८ अंगुलं पि अंगुलपुहुत्तया वि विहस्थि पि-विहत्थिपुहुत्तया वि स्यणि पि-रयणिपुहुत्तया वि कुच्छ पि कुच्छित्तया वि धणुहं पि धणुपुहुत्तया वि गाउयं पि गाउयधुहुत्तया वि 'जोयण पि जोयणपुत्तया वि जोयणसयं पि जोयणसयपुहुत्तया वि ते णं थले जले जाया जले वि चरंति ते णत्थि इह' वाहिरएस दीवसमुद्देसु हवंति जे यावन्ने तहप्पगारा" अथ के ते महोरगा, महोरगा अनेकविधाः प्रज्ञप्ताः तद्यथा - सन्त्येक के अङ्गुलमपि अङ्गुलपृथकूत्वका अपि वितस्तिरपि वितस्तिपृथक्त्वका अपि रत्निरपि रत्निपृथक्त्वका अपि, कुक्षिरपि कुक्षिपृथक्त्वका अपि धनुरपि धनु पृथक्त्वका अपि, गव्यूतमपि गव्यूतपृथक्त्वका अपि योजनमपि योजनपृथक्त्वका अपि, योजनशतमपि योजनशतपृथक्त्वका अपि, ते खलु स्थले जले जाताः जलेऽपि चरन्ति, ते न सन्तीह, बाह्येपु द्वीपसमुद्रेषु भवन्ति ये चान्ये तथाप्रकाराः, ते एते महोरगा इति च्छाया । अथ व्याख्या 'से किं तं महोरगा' अथ के ते महोरगा, उत्तरयति - 'महोरगा अणेग विद्या पन्नत्ता' महोरगाः-अनेक विधा: - अनेकप्रकारकाः प्रज्ञप्ताः- कथिताः, महान्तश्च ते इ... महोरगा', विशालकायसर्पाइत्यर्थ', तेषामनेकत्वं दर्शयति- 'तं जहा ' तद्यथा - ' अत्थेगइया अंगुलं पि' अस्त्येक के अंगुलमपि केचन महोरगा इत्थंभूता ये अंगुलमपि अंगुलं यावदपि प्रमाणेन, अत्र 'अपि ' शब्देन अंगुलप्रमाणात्- केचिन्न्यूना अपि भवन्तीति भावः, अंगुलप्रमाणा अपि इत्यर्थ, शरीरा अब महोरग का वर्णन करते हैं- " से कि तं महोरगा " इत्यादि । " से किं त महो रगा" हे भदन्त ! महोरग कितने प्रकार के कहे गये हैं ? उत्तर में प्रभु कहते हैं 2- - "महोरगा जहा पण्णवणाए " हे गौतम ! प्रज्ञापना में महोरगों का भेद द्वारा जैसा - निरूपण किया गया है वैसा ही वह यहा पर भी कर लेना चाहिये । प्रज्ञापना का वह प्रकरण टीका में दिया गया है। उसका अर्थ इस प्रकार से है- - गौतम ने जब प्रभु से ऐसा पूछा कि हे भदन्त ! महोरग - कितने प्रकार के है' तथा-इनका स्वरूप क्या है ? उत्तर में प्रभु कहते है - हे गौतम! महोरग अनेक प्रकार के हैं, बडे बडे जो सांप हैं उनका नाम महोरग हैं। इनका शरीर बहुत ही विशाल होता हैं । इनमें कितनेक महोरग ऐसे होते है जो एक अङ्गुल की अवगाहना वाले होते हैं। यहां 2 वेअर भार सर्पों वानरे छे. तेभा गौतमस्वामी पूछे छे ठे-"से किं तं महोरगा" हे भगवन् महोरग सर्पोंना भेटला लेहो हे १ मा પ્રશ્નના ઉત્તરમાં प्रभु जीतमस्वामीने छे - "महोरगा जहा पण्णवणाव" हे गौतम! प्रज्ञायना सूत्रभां મહારાના ભેદે અતાવતા જે પ્રમાણેનું નિરૂપણ કરેલ છે એ પ્રમાણે તે સઘળુ નિરૂપણ અહિયાં સમજી લેવુ પ્રજ્ઞાપના સૂત્રનુ' તે પ્રકરણ ટીકામાં આપવામા આવેલ છે તેન અર્થ આ પ્રમાણે છે—ગૌતમસ્વામી એ જ્યારે પ્રભુને એવુ' પૂછ્યુ કે હે ભગવન્ મહારગા કેટલા પ્રકારના છે ? તથા તેનું શું સ્વરૂપ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે હું ગૌતમ ! મારગે અનેક પ્રકારના હૈાય છે. મેટામાં મેાટા જે સર્પા હાય છે, તેને મારગે કહેવાય છે. તેઓના શરીરે ઘણા જ વિશાળ હાય છે. તે પૈકી કેટલાક મહારગે એવા હાર્
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy