SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योप्रतीका टीका प्रति० १ स्थलचरपरिसर्पसमूच्छिम पं० ति० जीवनिरूपणम् २५३ 'उरपरिसप्पसंमुच्छिमा चउन्विहा पन्नत्ता' उरःपरिसर्पसंमूर्छिमाश्चतुर्विधा श्चतुप्रकारकाः प्रज्ञप्ताः-कथिताः । चतुर्भेदान् दर्शयति-'तं जहा', इत्यादि 'तं जहा' तद्यथा-'अही अयगरा आसालिया महोरगा' 'अहयः-सर्पविशेषाः, अजगराः-स्थूलकायाः सर्पविशेषाः, आसालिकाःसर्पविशेषा एव, महोरगा अपि सर्पविशेषा एवेति । अहेः स्वरूपं भेदं च ज्ञातुं प्रश्नयन्नाहसे कि तं' इत्यादि, ‘से किं तं अही' अथ के ते अहयः ! इति प्रश्नः, उत्तरयति-'अही विहा पन्नत्ता' अहयो द्विविधाः-द्विप्रकारकाः प्रज्ञताः -कथिताः, द्वविध्यं दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा 'दव्धीकरा मउलिणीय' दुर्वीकराः मुकुलिनश्च, तत्र दर्वी-फणा तत्करणशीला ये ते दर्वीकराः, तथा मुकुलम्-फणाविरहयोग्या शरीरावयवविशेषाकृतिः साविद्यते येषां ते मुकुलिनः फणाकरणशक्तिरहिता इत्यर्थः । 'से कि तं दध्वीकरा' अथ के तेदीकरा इति-प्रश्नः, उत्तरयति-'दव्वीकरा अणेगविहा पन्नत्ता' दर्वीकराः सर्पा भनेकविधाःअनेकप्रकारकाः प्रज्ञप्ताः- कथिताः, अनेकमेदं दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा'आसीविसा जाव सेत्तं दध्वीकरा' आशीविषा यावत् ते एते दकिराः अत्र यावत्पदेन निक जीव कितने प्रकार के होते है ! उत्तर-में प्रभु कहते हैं- "उरपरिसप्पसमुच्छिमाघउन्विहा पन्नत्ता" हे गौतम ! उरःपरिसर्पसंमूछिमतिर्यग्योनिक जीव चार प्रकार के कहे गये हैं-"तं जहा" वे उनके चार प्रकार ये हैं-"अही, अयगरा, आसालिया, महोरगा" महि-सर्पविशेष, अजगर-स्थ्ल शरीर वाले सर्प विशेष, सालिक-सर्प विशेष और महोरग "से कि तं अही" हे भदन्त ! सर्पविशेष रूप जो अहि हैं वे कितने प्रकार के होते हैं ? "अही दुविहा पन्नत्ता" हे गौतम ! सर्पविशेष रूप महि दो प्रकार के होते. है। "तं जहा" जैसे "दन्वीकरा मउलिणो य" दर्वीकर और मुकुली इनमें जिनको फणा होती है वे दर्वीकर और जिनको फणा नहीं होती हैं वे मुकुली हैं । “से किं तं दवीकरा" हे भदन्त ! दर्वीकर सर्प के कितने भेद है ? "दव्वीकरा अणेगविहा पन्नत्ता" हे गौतम ! दर्वीकर के अनेक भेद है । "तं जहा" जैसे--"आसीविसा जाव से तं दबीविहा पण्णत्ता गौतम ! १२:५रिसपस भूमि तियन्यानि वा या२ प्रा२ना डाय छ "तं जहा" ते या२ प्रश। 21 प्रमाणे छ,-"अही, अयगरा, आसालिया, महोरगा" महि-: सपाविशेष मगर, स्थूल शरीराने सप विशेष मासासि-सप विशेष, मन भडा२१, "से' किं तं अही" मग सप विशेषमा २ महिनामना सप छ, तटसा प्रारना लाय. छे १ "अही दुविहा पण्णत्ता' गौतम ! सप विशेष३५ मही में प्रारना डाय छे 'तं. महा" ते मा प्रभारी छे. “दव्वीकरा, मउलीणाय" : ४ा ४२ मन माल भुसी, तमा જેઓને ફણા હોય છે તેઓ દવીકર કહેવાય છે. અને જેમને ફણ હોતી નથી તેઓ મુકુલી, ४९वाय छे. “से किं तं दव्वीकरा" भगवन् हवी४२ सपना टसा लेह सा छ ? "दव्वीकरा अणेगविहा पण्णत्ता" गौतम ! हवा ४२ मा भने प्राय छे.. "तं जहा" ते मा प्रमाणे छ, 'आसीविसा जाव सेत्तं दधीकरा" मासी.विष विगैरे.
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy