SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १९६ जीवाभिगमसूत्रे 'उववाओ तिरियमणुस्से नेरइय देवअसं खेज्जवासा उयवज्जेसु' द्वीन्द्रियजीवानामुपपात स्तिर्यङ- मनुष्येषु नैरयिकदेवासंख्या वर्षायुष्कवर्जेषु भवति तिर्यङ्मनुष्यगतावेव द्वीन्द्रिया उत्पद्यन्ते न तु नारकदेवा संख्यातवर्षायुष्केषु द्वीन्द्रियाणामुत्पत्तिर्भवतीति भावः । स्थितिद्वारे - 'ठिई जहन्नेणं अंतो मुहत्तं उक्कोसेणं वारससंवच्छराई स्थितिः - आयुष्यकालः द्वीन्द्रियजीवानां जघन्येन अन्तमुहूर्त - मात्रं भवति उत्कर्षेण तु द्वादशसंवत्सरपर्यन्तं भवतीति । समहतद्वारे - 'समोहया वि मरंति असमोहया वि मरंति' ते द्वीन्द्रियजीवाः मारणान्तिकसमुद्घातेन समवहता अपि म्रियन्ते तथा असमवहता अपि म्रियन्ते इति । च्यवनद्वारे - 'कर्हि गच्छंति' हे भदन्त ! ते द्वीन्द्रियजीवाः द्वीन्द्रियगतितः अनन्तरमुदुवृत्त्य क - कस्मिन् स्थाने गच्छन्ति ? उत्तरयति - 'नेरइय देव असंखेज्जवासाउय वज्जे गच्छंति' नैरयिकदेवासंख्यातवर्षायुष्कवर्जेषु तिर्यङ्मनुष्येषु गच्छन्ति, उपपातद्वार में "उचवाओ तिरियमनुस्से नेरइयदेवअसं खेज्जवासा उयवज्जेमु" इन दो इन्द्रियजीवोंका उपपात – जन्म - तिर्यश्व और मनुष्यों में- इन दो हो गतियों में होता है नारक और देव में नहीं होता है, मनुष्यों में भी असंख्यात वर्ष की आयु वाले मनुष्यों में इनका जन्म नहीं होता है “स्थितिद्वार में - " ठिई जहन्नेणं अतो मुद्दत्तं उक्कोसेणं वारस संवच्छराइ " इनकी स्थिति जघन्य से तो एक अन्तर्मुहूर्त की होती हैं और उत्कृष्ट से बारह वर्ष की होती हैं । समवहतद्वार में -- ये समवहता वि मरंति असमवहता वि मरंति" मारणान्तिक समुद्घात से समवहत होकर भी मरते है और मारणान्तिकसमुद्घात से असमवहत होकर भी मरते है । " च्यवनद्वार मे कहिं गच्छंति" हे भदन्त ! ये द्वीन्द्रियजीव द्वीन्द्रिय गति से उदवृत्त होकर किस स्थान पर जाते हैं ! उत्तर में प्रभु कहते है - हे गौतम ! “नेरइय देव असंखेज्जवासा उयवज्जेसु गच्छंति" ये द्वीन्द्रियजीव हीन्द्रियगति से उद्वृत्त होकर नैरयिकों में देवों में और असख्यात वर्ष की उपपातद्वारभां “उववाओ तिरियमणुस्सेसु नेरइय देव असंखेज्जवासाउय वज्जेसु" આમે ઇન્દ્રિય વાળાજીવેાના ઉપપાત-ઉત્પત્તી તિય ચ અને મનુષ્યમાં અર્થાત્ આ બે ગતિચેામા જ હાય છે નારક અને દેવામાં તેમની ઉત્પત્તિ હોતી નથી તથા મનુષ્યમાં પણ અસંખ્યાતવર્ષની આયુષ્ય વાળા મનુષ્યેામાં તેઓના જન્મ થતાં નથી. स्थितिद्वारमा - "ठिई जहण्णेणं अंतो मुद्दत्तं उक्कोसेणं वारससंवच्छराई" तेयोनी સ્થિતિ જઘન્યથી તે એક અંતર્મુહૂતની હાય છે. અને ઉત્કૃષ્ટથી બારવર્ષની હોય છે. सभवहुतद्वारभा - 'समवहूता वि मरंति असम्वद्दतावि मरंति” तेथे। भारयान्ति સમુદ્ઘાત કરીને-સમવત થઇને પણ મરે છે, અને મારણાતિક સમુદ્ઘાતથી અસમવહત એટલે કે મારણાન્તિક સમુદ્ઘાત કર્યાવિના પણ મરે છે. भ्यवनद्वारभां—“कहिं गच्छति" हेलगवन् मा मे इन्द्रियं वाजा लवो मे इन्द्रिययायाथी મરીને કયાસ્થાન પરાય છે ? આ प्रश्नना श्वासां अलु उडे छे डे-"गोयमा ! नेरश्य देव असंखेज्जवासारयवज्जेसु गच्छंति" मा मे इन्द्रिय वाजा छवो मे इन्द्रिय
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy