SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे छाया - अथ के ते त्रसाः, प्रसास्त्रिविधाः प्रशप्ताः तद्यथा - तेजस्कायिकाः वायुकायिका औदारिका साः प्राणाः । अथ के ते तेजस्कायिकाः तेजस्कायिकाः द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मतेजस्कायिकाश्च वाद तेजस्कायिकामच । अथ के ते सूक्ष्मतेजस्कायिकाः, ? सूक्ष्मतेजस्कायिका यथासूक्ष्मपृथिवीकायिकाः । नवरं शरीराणि सूचोकलापसंस्थितानि । एकगतिका द्वयागतिकाः परीता असंख्येयाः प्रज्ञाप्ताः, शेष तदेव । ते पते सूक्ष्मतेजस्कायिकाः । अथ के ते वादरतेजस्कायिकाः, वादरतेजस्कायिकाः अनेकविधाः प्रज्ञप्ताः, तद्यथा - अङ्गारी ज्वाला मुर्मुरो यावत् सूर्यकान्तमणिनिधितः ये चान्ये तथाप्रकारास्ते समासतो द्विविधाः प्रज्ञप्ताः तद्यथा- पर्याप्तकाश्चापर्याप्तकाश्च । तेषां खलु भदन्त ! जीवानां कति शरीराणि प्रशप्तानि ? गौतम ! त्रीणि शरीराणि प्राप्तानि तद्यथा - औदारिकं तैजसं कार्मणम् शेषं तदेव | शरीराणि सूचोकलापसंस्थितानि, तिस्रो लेश्याः । स्थितिः जघन्येनान्तर्मुहुर्तम् उत्कर्षेण त्रीणि रात्रिदिवानि, तियंङ्मनुष्येभ्य उपपातः, शेषं तदेव, एकगतिका द्वद्यागतिकाः परीता असंख्येयाः प्राप्ताः । ते ते तेजस्कायिकाः || सू० १६ ॥ टीका- 'से किं तं तसा' अथ के ते त्रसाः, त्रसन्ति - अभिसन्धिपूर्वकं वा ऊर्ध्वमधस्तिर्यग् वा चलन्तीति त्रसाः - त्रसनामकर्मोदयवर्त्तिनो जीवास्ते कियन्त इति प्रश्नः, उत्तरयति - ' तसा तिविहा पन्नत्ता' त्रसा:- त्रसनामकर्मोदयवर्त्तिनो जीवात्रिविधाः त्रिप्रकारकाः प्रज्ञप्ताःकथिताः । त्रैविध्यमेव दर्शयति- 'तं जहा' इत्यादि, 'तं जहा ' तद्यथा - 'ते उक्काइया वाउकाइया ओराला तसा, तेजस्कायिकाः वायुकायिकाः, उदारा.. . - औदारिकास्त्र साः प्राणा, तेज:- अग्निरेव १७० पृथिवी अप् और वनस्पतिकायिक रूप स्थावरों का निरूपण करके अब त्रस जीवों का कथन करने के लिये गौतम ने प्रभु से ऐसा पूछा है 'से किं तं तसा - इत्यादि । टीकार्थ :- "से किं तं तसा " हे भदन्त ! वे त्रस जीव कितने प्रकार के हैं ? तथा त्रस जीव किन्हे कहते हैं ? उत्तर में प्रभु कहते है जो अपनी इच्छा के अनुसार अथवा बिना इच्छाके ऊर्व अधः तिर्यक् चलते है वे त्रस हैं ऐसे ये त्रस जीव " तिविहा पन्नत्ता" तीन प्रकार के कहे गये हैं । 'तं जहा' जैसे 'तेवकाइया, वाउक्काइया ओराला तसा पाणा' तेजस्कायिक, वायुकायिक और औदारिक त्रस प्राणी जिन जीवों પૃથ્વી, અપૂ અને વનસ્પતિકાયિક રૂપ સ્થાવાનુ નિરૂપણુ કરીને હવે ત્રસજીવેનુ કથન ४२वा भाटे गौतम स्वामी प्रभुने येवु 'छे छे है- "से किं तं तसा" इत्याहि. टीअर्थ "से किं तं तसा" हे भगवन् सलवासा अारना કહ્યા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે—જેએ પાતાની ઇચ્છા વિના જ ઉ ઉપર અધઃ નીચે भने तिर्यगू वायु या छे, ते त्रको अवाय हे, यावा या सवे “तिविहा " पण्णत्ता” त्रषु प्राश्ना 'डेवामां आव्या हे "तं जहा " ते या प्रभा छे "ते उक्काइया, चाउफ्फाइया, ओराला तसा पाणा" तेनायि, वायुायिक, अने मोहारि त्रस आए
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy