SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० १ साधारण वनस्पतिकायिकजीवनिरूपणम् १६३ छाया - अथ के ते साधारणशरीरबादरवनस्पतिकायिकाः ? साधारणशरीरवादरवनस्पतिकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा-आलुकम् मूलकम् शृङ्गवेरं हिरिलिः सिरिलिः सिसिरिलिः, किट्टिकाक्षीरिका क्षीरविडालिका कृष्णकन्दम् वज्रकन्दम् सूरणकन्दम् खल्लटम् कृमिराशिः, भद्रमुस्ता हरिद्रा लौही, स्तुहिः, स्तिभुका, अश्वकर्णी, सिंहकर्णी, सिउंढी, सुषढी ये चान्ये तथाप्रकारा ते समासतो द्विविधाः प्रज्ञप्ताः तद्यथा-पर्याप्तकाश्चापर्याप्तकाश्च । तेषां खलु भदन्त ! जीवानां कति शरीराणि प्रज्ञप्तानि ? गौतम ! त्रीणि शरीराणि प्रज्ञप्तानि तद्यथा - औदारिकम् तैजसम् कार्मणम् तथैव यथा - वादरपृथिवी - कायिकानाम् । नवरं शरीरावगाहना जघन्येनांगुलस्यासंख्येयभागम् उत्कर्षेण सातिरेकयोजनासहस्रम् | शरीराणि अनित्थंस्थसंस्थितानि । स्थितिर्जघन्येनान्तर्मुहूर्त्तम् उत्कर्षेण दशवर्षसहस्राणि । यावद् द्विगतिकाः व्यागतिका परीता असंख्येयाः, अपरीता अनन्ताः प्रशप्ताः श्रमणायुष्मन् ! ते पते साधारणवादरवनस्पतिकायिकाः ते पते बादर वनस्पतिकायिकाः । ते पते स्थावराः ।। सू० १५ ।। टीका - 'से किं तं साहारणसरीरबायरवणस्सइकाइया' अथ के ते साधारणशरीरबाद रवनस्पति कायिकाः, एतेषां किं लक्षणं कियन्तश्च भेदा इति प्रश्नः, उत्तरयति - 'साहारणसरीर वायरवणस्सइकाइया अणेगविहा पन्नत्ता' साधारणशरीरबादरवनस्पतिकायिका अनेकविधाः–अनेकप्रकारकाः प्रज्ञप्ताः – कथिताः, साधारणशरीरवादरवनस्पति नामकर्मोदयात् साधा अब साधारणशरीरबादरवनस्पतिकायिकजीवो की प्ररूपणा की जाती है इसमें गौतम ने प्रभु से ऐसा पूछा है- “ से किं तं साहारणसरीर०" इत्यादि । 'से किं तं सहारणसरीरखायरवणस्सइकाइया' - इत्यादि । टीकार्थ - " से किं तं साधारण सरीर वायरवणस्सइकाइया " हे भदन्त ! जो साधारण शरीर वादरवनस्पतिकायिक जीव हैं उनका क्या लक्षण है और कितने इनके भेद है उत्तर में प्रभु कहते है- "साहारण सरीर वायरवणस्सइकाइया अणेगविहा पन्नत्ता" हे गौतम ! साधारणशरीर बादरवनस्पतिकायिकजीव अनेक प्रकार के कहे હવે સાધારણુ શરીર ખાદર વનસ્પતિકાયિક જીવો તું નિરૂપણ કરવામાં આવે છે, આ सौंगंधभां गौतम स्वामी प्रभुने मे पूछयु छे से किं तं साहारणसरीर" त्याहि "से किं तं साधारणसरीरबायरवणस्स इकाइया " त्याहि टीअर्थ - "से किं तं साधारण सरीरवायरवणस्सइकाइया " ॥ धत्यादि हे भगवान् ? સાધારણુ શરીર ખાદર વનસ્પતિ જીવ છે. તેમના શુ' લક્ષણો છે ! અને તેના કેટલા ભે छे ? या प्रश्न ना उत्तर भां अलु आहे छे ! - “साहारणसरीर वायरवणस्सइकाइया अणेगविद्या पन्नता" हे गौतम ! साधारणुशरीर बाहरवनस्पति अयि लव भने अझरना
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy