SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टोका प्रति० १ पृथिवीकायिकानामवगाहनादिद्वारनि० १३७ मनुष्येषु वा समुत्पद्यन्ते, 'नो देवेसु उववज्जति' नो-न वा देवेपूत्पद्यन्ते बादरपृथिवीकायिका इत उद्धृत्य नारकगतिं देवगतिं वा न प्राप्नुवन्ति किन्तु तिर्यग्गति वा मनुष्यगति वा प्राप्नुवन्तीत्याशयः । 'तं चेव जाव असंखेज्जवासाउयवज्जेसु' तदेव यावत् असंख्येयवर्षायुप्क वर्जेपु 'तं चेव' इति तदेव यथा सूक्ष्मपृथिवीकायिकप्रकरणे कथितं तद्वदेवात्रापि बोध्यम् । तत्प्रकरणं चेत्थम्-'जइ तिरिक्खजोणिएमु उववज्जति' किं एगिदिएसु उचवज्जति जोव पंचिदिएसु उववज्जति ? गोयमा ! एगिदिएसु उववज्जति जाव पंचिंदियतिरिक्खजोणिएसु उववज्जति असंखेज्जवासाउयवज्जेसु पज्जत्तापज्जत्तएसु उववज्जति मणुस्सेसु अकम्मभूमग अंतरदीवगअसंखेज्जवासाउयवज्जेसु पज्जत्तापज्जत्तएसु उववज्जंति ॥ मयं भावः-यदि तिर्यग्योनिकेपृत्पद्यन्ते तदा किमेकेन्द्रियेपूत्पद्यन्ते द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियेषुवोत्पधन्ते गौतम ! एकेन्द्रियेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिये पृत्पद्यन्ते असंख्यातवर्षायुष्कवर्जेषु पर्याप्तकेपु अपर्याप्तकेपु समुत्पधन्ते यदि मनुष्येपूत्पद्यन्ते तदा अकर्मभूमिकान्तरद्वीपकासख्यातवर्षायुष्कवर्जेषु पर्याप्तापर्याप्तकेपु समुत्पद्यन्ते इति । त्रयोविंशतितमं गत्यागतिद्वारम्-'ते णं भंते ! जीवा कइ गइया कइ आगइया' ते खल भदन्त ! बादरपृथिवीकायिका जीवाः कति गतिकाः कति आगतिकाः केपु केषु स्थानेषु एतेषां गमन भवति, कस्मात् कस्मात् स्थानादेतेपामागमनं भवतीति प्रश्नः, भगवानाह-'गोयमा' असंखेज्जवासाउयवज्जेहि तं चेव' वह उसी प्रकार है जैसा सूक्ष्मपृथिवीकायिक में कहा है जैसे-असंख्यात वर्ष आयुवाले भोग भूमिक मनुष्यो को छोड़कर अन्य पर्याप्त अपर्याप्त सव मनुष्यों में उत्पन्न होते है । तेईसवां गत्यागतिद्वार-"ते णं भंते ? जीवा कइ गइया कई आगइया' हे भदन्त १ वे बादर पृथिवीकायिकजीव कतिगतिक मरकर कितनी गतियो में जाने वाले होते हैं और कति आगतिक कितनी गतियो से आनेवाले होते है अर्थात् मरकर किस २ गतिमें जाते है ? और किस २ गति से आकर यहाँ उत्पन्न होते है ? इसके उत्तर तं चेव" प्रभारी सूक्ष्मवीय वन समयमा ४थन ४२॥मा माव्यु छ, सर પ્રમાણેનું કથન સમજવું અર્થાત્ અસંખ્યાત વર્ષની આયુષ્ય વાળા ભેગ ભૂમિના મનુષ્યોને છેડીને બાકીના બીજા પર્યાપ્તક અથવા અપર્યાપ્તક બધા મનુષ્યોમાં ઉત્પન્ન થાય છે. तेवीसभुगत्यापतिद्वार-"ते ण भंते ! जीवा कइ गइया कई आगइया" 3 मागवन् તે બાદર પૃથ્વીકાયિક જીવ મરીને કેટલી ગતિમાં જવાવાળા હોય છે ? અને કેટલી ગતિમાંથી આવવાવાળા હોય છે ? અર્થાત્ મરીને કઈ કઈ ગતિમાં જાય છે ? અને કઈ કઈ ગતિમાંથી આવીને અહિયાં ઉત્પન્ન થાય છે ? १८
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy