SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ पृथिवीकायिकानामवगाहनादिद्वारनि० १३५ साणेहिं' यदि देवेभ्यो बादरपृथिवीकायिकानामुपपातो भवति तदा व्यन्तरादारभ्य यावत् सौधर्मेशानपर्यन्तेभ्यो भवतीति वक्तव्यम् ॥ विंशतितमं स्थितिद्वारम् - 'ठीई जहन्नेणं अंतोमुहुत्तं' बादरपृथिवी कायिकानां जघन्या स्थितिरन्तर्मुहुर्त्तमात्रप्रमाणा भवति, 'उक्को सेणं बाबीसं वासस इस्साई उत्कर्षेण द्वाविंशतिर्वर्षसहस्राणि द्वाविंशतिवर्षसहस्रप्रमाणोत्कृष्टा स्थितिर्भवति बादरपृथिवीकायिकानाम्, सूक्ष्मपृथिवीकायिकानां तु जघन्योत्कृष्टाभ्यां स्थितिरन्तर्मुहूर्तप्रमाणैव कथिता, इह तूत्कर्षपदे वैलक्षण्यमत उभयोः प्रकरणयोर्वैलक्षण्यमिति । एकविंशतितमं समुद्घातद्वारम् - 'ते णं भंते ! जीवा मारणंतियसमुग्धारणं किं समोदया मरंति असमोहया मरंति' ते बादर पृथिवी कायिकाः खलु भदन्त । जीवाः कि मारणान्तिकसमुद्घातेन किं समवहताः सन्तो म्रियन्ते, अथवा असमवहता एव म्रियन्ते ? इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम | 'समोहया वि मरंति असमोहया वि मरंति' ते बादरपृथिवी कायिका देवो में भी सब देव नहीं किन्तु "जाव सोहम्मेसाणेहिंतो" व्यन्तर से लेकर साधर्म और ईशान तक के देव ही च्यव कर बादरपृथिवीकायिक रूप से उत्पन्न हो सकते हैं इसीलिये इनकी उत्पत्ति देवो से तिर्यञ्चो से और मनुष्यो से कही गई है। वीसवां स्थिति द्वार - "ठिई जहन्नेणं अंतोमुत्त" स्थिति इनकी जघन्य से एक अन्तर्मुहूर्त्त की है और “उक्कोसेण बावीसं वाससहस्साई " उत्कृष्ट से २२ हजार वर्ष की है । सूक्ष्मपृथिवीकायिक जीवो की तो उत्कृष्ट स्थिति एक ही अन्तर्मुहूर्त्त की और जघन्य स्थिति भी एक ही अन्तर्मुहूत की कही गई है । इक्कीसवां समुद्घातद्वार - ' ते णं भंते ! जीवा मारणंतियसमुग्धारणं किं समोहया मरंति, असमोहया मरंति' हे भदन्त ! ये बादर पृथिवीकायिकजीव क्या मारणान्तिकसमुद्घात से समवहत होकर मरते है अथवा मारणान्तिक समुद्घात से असमवहत होकर मरते हैं ? उत्तरमें प्रभु कहते है - 'गोयमा ! समो कही है यश छे देवोभां पशु सधणा है। नहीं परंतु "जाव सोहम्मेसाणेर्हितो " व्यन्तर દેવથી લઈને સૌધમ અને ઈશાન દેવ સુધીના દૈવજ ચ્યવીને માદરપૃથ્વીકાયિક પણાથી ઉત્પન્ન થઇ શકે છે તેથીજ તેમની ઉત્પત્તિ દેવામાંથી તિય ચામાંથી અને મનુષ્ય માંથી કહેલી છે वीसभु' स्थिति द्वार – "ठिई जहणणेणं अंतोमुहुत्त" तेथोनी स्थिति धन्यथी येऊ अ ंतर्भुतनी छे भने “उक्कोसेणं वावीसं वाससहस्साइ” दृष्ट्या २२ मावीस उतर વર્ષની સૂક્ષ્મપૃથ્વીકાચિકવાની ઉત્કૃષ્ટ સ્થિતિ તો એકજ અંતર્મુહૂત'ની કહી છે. वीसभु सभुद्दधात द्वार -- " ते णं भंते जीवा मारणंतियसमुग्धापणं किं समोहा मरति असमोहया मरंति" हे भगवन् मामाहर पृथ्वी अयि । शु भारशान्ति સમુદ્લાતથી સમવત્તુત થઈ ને એટલે કે-સમુદ્ધાત કરીને મરે છે ? અથવા મારણાન્તિક સમ્રુદ્ધાતથી આસમવહત-અર્થાત્ સમુદ્દઘાત કર્યા વિના મરે છે ?
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy