SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ पृथिवीकाय भेदनिरूपणम् १२९ रूपा जीवा अपि लक्षणया श्लक्ष्णा इति कथ्यन्ते, श्लक्ष्णाश्च ते बादरपृथिवी कायिकाचेति श्लक्ष्णबादरपृथिवीकायिकाः, यद्वा श्लक्ष्णा चासौ बादरपृथिवी चेति रलक्ष्णवादरपृथिवी, सा काय :- शरीरं येषां ते लक्ष्णवादस्पृथिवीकायास्ते एव श्लक्ष्णबादरपृथिवीकायिकाः । खरा नाम पृथिवीसंघात विशेपं काठिन्यविशेषं वा प्राप्ता तदात्मकजीवा अपि लक्षणया खरा इति व्यपदिश्यन्ते, खराश्च ते बादरपृथिवीकायिका चेति खरबादरपृथिधी कायिकाः । तदेवं भेदद्वयं भवति बादरपृथिवीकायिकानामिति । तत्र श्लक्ष्णवादरपृथिवीकायि कार्ना भेदं ज्ञातुं प्रश्नयन्नाह - 'से किं तं' इत्यादि, 'से किं तं सवार पुढवीकाइया' अथ के ते श्लक्ष्णवादरपृथिवीकायिकाः तेषां कियन्तो भेदा इति प्रश्नः, भगवानाह - 'सत्तविहा पन्नत्ता' सप्तविधाः - सप्तप्रकारकाः प्रज्ञप्ताः कथिताः श्लक्ष्णबादरपृथिवी कायिका', 'तं जहा ' तद्यथा - ' कण्हमहिया' कृष्णमृतिका कृष्णरूपा मृतिका एवं नीलमृतिका एव लोहितहारिद्रशुक्लभेदा अपि वक्तव्या: । 'भेओ जहा पण्णवयाए' एतेषां जीवानां लोष्टादि के जैसी मृदु पृथिवी होती है ऐसी पृथिवी जिन जोवों का काय होती है वे जीव भी लक्षणा से श्लक्ष्णवादरपृथिवीकायिक कह दिये गये हैं । जो संघातविशेष और काठिन्यविशेष को लिये हुई पृथिवी है वह खरपृथिवी है यह खरपृथिवी जिन जीवों का काय है वे खरबादरपृथिवीकायिक जीव है । यहां पर भी जो खर पृथिवीकाय वाले जीवो को खर चादरपृथिवीकायिक जीव कहा गया है वह भी लक्षणा से कहा गया है ऐसा जानना चाहिये । अव गौतम श्लक्ष्णबाद रपृथिवीकायिकों के भेदो को जानने के लिये प्रभु से ऐसा से किं तं सहवायरपुढवीकाइया " हे भदन्त कायिक जीव कितने प्रकार के होते हैं ? इसके उत्तर में प्रभु कहते हैं सत्तविहा पन्नत्ता " हे गौतम ' ये सात प्रकार के होते हैं "तंजहा " जैसे- " कण्हमट्टिया " कृष्णमृतिका “ भेओ લેષ્ઠ કહેતા પત્થર સરખા મૃદુ-કોમળ પૃથ્વી-તરૂપ જે જીવ છે, તે લક્ષ્ણખાદરપૃથ્વીકાયિક જીવ છે. જોકે દળેલા પત્થર વિગેરેના જેવી કેમળ પૃથ્વી હોય છે એવી પૃથ્વી જે જીવાની કાય–કાચા શરીર હોય છે, તે જીવા પણ લક્ષણાથી શ્લષ્ણુખાદરપૃથ્વીકાયિક કા છે જે સંઘાતવિશેષ અને કાઠિય-કઠણ પણા વાળી પૃથ્વી છે તે ખર પૃથ્વી છે. આ ખર પૃથ્વી જે જીવાની કાયા-શરીર રૂપ છે તેઓ ખરખાદરપૃથ્વીકાયિક જીવ છે અહિંયાં પણ જે ખરપૃથ્વીકાયવાળા જીવાને ખર ખદર પૃથ્વીકાયિક વા એ પ્રમાણે કહ્યા છે, તે પણ લક્ષણાથી કહ્યા છે તેમ સમજવું " पूछते हैं ! श्लक्ष्णबादरपृथिवी - હવે ગૌતમ સ્વામી લક્ષ્ણખાદરપૃથ્વીકાયિકાના ભેદોને જાણવા માટે પ્રભુ ને पूछे छे है- “से किं त सन्हवायर पुढवीकाइया" हे गवन् समाहर पृथ्वी अयि वो डेटला अारना उद्या हे ? मा प्रश्नना उत्तरमा प्रभु छे - " गोयमा ! सत्तविद्या पण्णत्ता' हे गौतम! जाहर पृथ्वीश्रयि भयो सात अमरना मुडेवामां याव्या छे, "तं जहा " ते मा प्रभाषे समन्वा भट्ठे - "कण्हमट्टिया" सॄष्णु भृत्तिअ १७ "
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy