SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र. उपपातद्वारनिरूपणम् ११९ म्रियन्ते । असमवहता अपि नियन्ते । ते स्लु भदन्त ! जीवाः अनन्तरमुवृत्य कुत्र गच्छन्ति कुत्रोत्पद्यन्ते किं नैरयिके पूत्पद्यन्ते तिर्यग्योनिके पृत्पद्यन्ते मनुष्येपुत्पद्यन्ते देवेषुत्पद्यन्ते गौतम ! तो नैरयिकेपत्पद्यन्ते तिर्यग्योनिकेपत्पद्यन्ते मनुष्येपत्पद्यन्ते नो देवेपत्पद्यन्ते । किमेकेन्द्रियेपत्पद्यन्ते यावत्पञ्चेन्द्रिये एत्पद्यन्ते ? गौतम ! एकेन्द्रियेपूत्पद्यन्ते यावत्पञ्चेन्द्रियतिर्यग्योनिके पूत्पद्यन्ते, असंख्येयवायुष्कवजेंपु पर्याप्तापर्याप्तकेपूत्पधन्ते मनुष्येषु अकर्मभूमिकान्तरद्वीपकासंख्येयवायुष्कवर्जेपु पर्याप्तापर्याप्तकेयूत्पद्यन्ते । ते खलु भदन्त ! जीवाः कतिगतिकाः कत्यागतिकाः प्रज्ञप्ताः ? गौतम ! द्विगतिकाः द्वयागतिकाः परीता असंख्येयाः प्रज्ञप्ताः श्रमणायुष्मन् ! ते पते सूक्ष्मपृथिवीकायिकाः ॥११॥ टीका - गतमष्टादशमाहाररूपम्. अधुना एकोनविंशतितममुपपातद्वारं दर्शयन्नाह'ते णं' इत्यादि, 'ते ण मंते' । जीवा कोहिंतो उववज्जति' ते खलु भदन्त | सूदमपृथिवीकायिका जीवाः कुत-केभ्यो जीवेभ्य उद्धृत्य सूक्ष्मपृथिवीकायिकतया उत्पद्यन्ते 'किं नेरइएहि तो उववज्जति तिरिक्खमणुस्सदेवेहितो उववजंति' किं नैरयिकेभ्य उद्धृत्योत्पद्यन्ते अथवा तिर्यग्योनिकेभ्य उद्धृत्य मनुष्येभ्यो वा देवेभ्यो वा उद्धृत्य सूक्ष्मपृथिवीकायिकतया समुत्पद्यन्ते इति प्रश्नः, भगवानानह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'नो नेरइ एहितो उववज्जति' नो नैरयिकेभ्य आगत्योत्पद्यन्ते नारकाणां तत्रोत्पादाभावात् , (१९) वां उत्पातद्वार-"तेणं भंते । जीवा कओहितो उववज्जंति-इत्यादि सूत्र ११ टीकार्थ - हे भदन्त ! ये सूक्ष्मपृथिवीकायिकजीव सूक्ष्मपृथिवीकायिकरूप से कहां से मर करके उत्पन्न होते हैं ? "f नेरईएहितो उववज्जंति, तिरिक्खमणुस्सदेवेहिंतो उववज्जति" क्या नैरयिक जीव मरकर-सूक्ष्मपृथिवीकायिक रूप से उत्पन्न होते हैं ? या तिश्योनिकजीव मरकर सूक्ष्मपृथिवीकायिक रूप से उत्पन्न होते हैं ? या मनुष्य मरकर सूक्ष्मपृथिवीकायिक रूप से उत्पन्न होते हैं ? या देव मरकर सूक्ष्मपृथिवीकायिक रूप से उत्पन्न होते है ? इसके उत्तर में प्रभु कहते है - "गोयमा ! - - ઓગણલમુ ઉપપાત દ્વાર 'ते णं भते ! जीवा फओहिंतो उववज्जंति' त्या ટીકાળું—હે ભગવન આ સૂક્ષ્મપૃથ્વીકાયિક જી સૂક્ષ્મ–પૃથ્વીકાયિક પણામાં કયાંથી भरीने उत्पन्न याय छ ? ' किं नेरइएहितो उववज्जति तिरिक्खमणुस्सदेवेहितो उववज्जति" શું નૈરયિક જીવે મરીને સૂક્ષ્મપૃથ્વીકાયિક પણાથી ઉત્પન થાય છે ? અથવા તિનિક જીવ મરીને સૂફમ પૃથ્વીકાયિક પણુથી ઉત્પન્ન થાય છે ? અથવા મનુષ્ય મરીને સૂક્ષ્મ પૃથ્વીકાયિક પણાથી ઉત્પન્ન થાય છે ? અથવા દેવ મરીને સૂમપૃથ્વીકાયિક પણુથી ઉત્પન્ન थाय छ ? मानना Sत्तरमा प्रभु ४३ छे है-"गोयमा ! नो नेरइपहिंतो उववज्जति"
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy