SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका. प्र. आहारद्वारनिरूपणम् ११७ गन्धगुणान् रसगुणान् स्पर्शगुणान् विपरिणामइता परिपालइत्ता परिसाचा परिविद्धंसत्ता' परिणमय्य परिपाल्य परिशात्य परिविध्वस्य एतानि चत्वार्यपि पदानि एकार्थकानि विनाशार्थं प्रतिपादकानि विभिन्नदेशजविनयानुग्रहार्थायोपात्तानि, एतान् वर्णादिगुणान् आहियमाण पुद्गले वर्तमानान् विनाश्य 'अन्ने अपुव्वे वण्णगुणे गंधगुणे जाव फासगुणे उप्पारत्ता अन्यान् - पूर्वावस्थितवर्णादिगुणभिन्नान् अपूर्वान् विलक्षणान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाय 'आत्तसरीरोगाढा' आत्मशरीरावगाढान् स्वशरीरक्षेत्रावस्थितान् पुद्गलान् 'सन्नपणयाए' सर्वात्मतया सर्वेरेवात्मप्रदेशैः, 'आहारमाहारेंति' आहारम् - आहाररूपान् पुगलानाहरन्ति ते सूक्ष्मपृथिवीकायिका इति । गतमष्टादशमाहारद्वारम् || सू० १० ॥ अथैकोनविंशतितममुत्पादद्वारमाह - ' ते णं भंते ! जीवा इत्यादि । मूलम् - - 'ते णं भते' जीवा कओहिंतो उववज्जंति, किं नेरइए हिंतो उववज्जंति । तिरिक्खमणुस्सदेवे हिंतो उववज्जंति ? गोयमा ! नो ने हितो उववज्जंति । तिरिक्खजोणिए हिंतो उववज्जंति । मणुस्से हिंतो उववज्जंति, नो देवे हितो उववज्जंति । तिरिक्खजोणिय पज्जत्ता - इनके वर्ण रूप गुणों को, गन्धरूप गुणों को रस रूप गुणों को और स्पर्श रूप गुणो को "विपरिणामइत्ता' परिपालइत्ता, परिसाडइत्ता परिविद्धंसत्ता" विशेषरूप से परिणमा करके अर्थात् आह्रियमाण पुद्गलों में इन वर्तमान वर्णादि गुणों को नष्ट करके और "अने अपुन्वे वण्णगुणे' गंधगुणे फासगुणे उप्पारत्ता" इन से भिन्न अन्य अपूर्व - विलक्षणवर्ण गुणो को, गंध गुणो को रस गुणों को - एवं स्पर्श गुणो को उनमें उत्पन्न करके " "आत्तसरीरोगाढा " उन्हें स्वशरीर रूप से परिणमाने के लिए " सव्वपणयाए" समस्त आत्मप्रदेशों द्वारा " आहारमाहारेंति" आहाररूप से ग्रहण करते है । १८ वां आहारद्वार समाप्त ॥ गध३५ गुणाने रस ३५ गुने भने स्पर्श ३५ गुणाने 'विपरिणामहप्ता, परिपालहत्ता, परिसाऽहत्ता, परिविद्धं सहत्ता' विशेष ३ये परियभाणीने अर्थात् आहृीय भाष युगसेोमां या वर्तमान वर्णाधिशुषो नाश ने अने 'अन्ने अपुव्वे वण्ण गुणे गन्ध गुणे फासगुणे उपात्ता' तेनाथी बुट्टा जील अपूर्व-विसक्षाणु-वर्थगुणाने गंधगुणाने रसगुणाने भने स्पर्श' गुलाने तेनामां उत्पन्न रीने 'आत्तसरोरोगाढा' तेने स्वशरीर पाथी परिशुभावव भाटे 'सव्च स्पृण वाण' सधना आत्म प्रदेश द्वारा 'आहारमाहारेति' आहार पाथी ગૃહણ કરે છે, અઢારસુ આહાર દ્રાર સમાપ્ત
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy