________________
७०) श्रीजैनकुमारसम्भवाण्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
(व्या०) गुणा इति ॥ हे नाथ तव गुणाः अंकानामुदधिः अंकसमुद्रः तस्य पारवर्तिनः परिवर्तन्त इत्येवंशील: (अजातेः गीले । ५ । १ । १५४ । इ. सू. शोलेऽणिन् ) पारगामिनः वर्तन्ते । पुनः मामकी मम इयं मति तस्य शफरी इव अंकोदधेः मत्सीवद् वर्तते । 'वा युष्मदस्मदोऽओनो युष्माकास्माकं चास्यैकावे तु तवकममकम्' इति सूत्रेण ममकादेशे अहो इत्याश्चर्य महत् च तत् धृष्टस्य भावो धाष्ट्य (पतिराजान्त गुणाराजादिभ्यः कर्मणि च । ७।१ । ६० । इ. स. व्यण) च महाधाट्ये (जातीयैकार्थवः । ३।२। ७० । इ. स. महत् शब्दात् डाः डित्यन्त्यस्वरादेः । २ । १ । ११४ । इ. सू. अत् ल ।) यत् यस्मात् कारणात् इयं मतिः जडः आशयो यस्याः सा मूखोभिप्राया सती तेषां गुणानां क्रमणं तत् कदाशया कुत्सिता आशा (गतिकन्यस्तत्पुरुष. । ३ । १ । ४२ । इ. सू. तत्पुरुषः कोः कत्तत्पुरुषे । ३ । २ । १३० । इ. सू. को कत्) कदाशा तया ईहते वाञ्छति । यदि जल. स्थिता मत्सी जलबहिर्गत वस्तु ग्रहीतु मिच्छति तदा सा मूवति भावः ॥५०
मनोऽणु ध न गुणांस्तवाखिला, न तद्धतान्या मलं वचोऽपिमे । स्तुतेवेर मौन मतो न मन्यते, परं रसज्ञेव गुणामृतार्थिनी ॥ ५१ ॥
(०या०) मन इति ॥ हे नाथ मे मम मन तव अखिलान् समस्तान् गुणान् धतु (शक पज्ञा रभ लभ सहाहग्ला घटास्ति समर्थार्थे च तुम् । ५ । ४ । ९० । इ. स. समर्थार्थ अलमुपपदे धृ धातोस्तुम् अस्मिन् श्लोके पर मित्यत्रापि अलमुपपदे तुम्) नालं न 'समर्थम् । कि लक्षणं मन अणु सूक्ष्म तभृतान् तेन मनसा धृतान् गुणान् व मे मम वचोऽपि नालं न शक्तम् । अत• कारणात् स्तुते (श्चादिभ्यः । ५। ३ । ९२ । इ. सू. स्तु धातोः स्त्रियां भावेक्तिः ।) मौनं (यवृवर्णालयादेः । ७ । १ । ६९ । इ. सू. मुनिशब्दात् भावेऽण् अवर्णे वर्णस्य । ७ । ४ । ६८ । इ. सू. इकारस्य लोपः वृद्धिः स्वरे वादे रिति सूत्रेण आदि स्वरवृद्धि: मुने यो मौनं ) वरं भव्यम् । परं सं जानाति इति रसज्ञा (आतो डोऽहवावामः । ५ । १ । ७६ । इ. सू. ज्ञाधा