________________
श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः१ (१९
स्वसांमुख्यं नीत्वा प्राप्य अकोले अप्रस्ताव के करणभते कलहंसकेकि कोकादिकरणैः कलहंसाश्च केकिनश्च मयूग कोकाश्च चक्रवाका. ते आदयो येषां तेषां पक्षिणां केय क्रीडास्तामा करणे विधानै । किं विशिष्टं यं परार्थदृष्टिं परस्मिन् अर्थे घटपटादिपदार्थ दृष्टि इति बालस्वभावात् वस्तुतस्तु परोपकारे दृष्टिः यस्य सः तं परार्थदृष्टि विबुवस्य एतदेवफलं यत् सुखेनैव सर्वकार्यसाधनमिति भावः ३४ कोडीकृतः काञ्चनरुप जनन्या, प्रियंगुकान्त्या धननीलचूलः । यः सप्तवर्षांपगतः सुमेरो, श्रियं ललो नन्दनवेष्टितस्य ॥ ३५॥
(या०) कोडीकृत इति । यो भगवान् सप्तवर्षापगत. सप्तवर्षसंयुक्तसन् सुमेरुपर्वतस्य श्रियं शोभा ललौ (आतो णव औ । ४ । २ । १२० । इ. सू. आकारान्तधातोः णव औः स्यात् तेन ललौ रूपं ज्ञेयम् ) लभते स्म गृहीतवानिति यावत् । किं लक्षणस्य मेरो नन्दनवेष्टितस्य नन्दनेन उद्यानेन परितो पेष्टितस्येत्यर्थः कीदृशो भगवाश्च प्रियंगुवत् कान्ति यस्याः सा तया नीलकान्या जनन्या मात्रा मरुदेव्या कोडोकृत (कृम्वस्तिम्यां कर्मकतम्यां वागतत्तत्वे चिः। ७।२ । १२६ । इ. सू. प्यो कृते ईश्वाववर्णस्याऽनव्ययस्य । ४ । ३ । १११ । इ. सू. अस्य ई वणे अर्याधनुकरणच्चिडाचश्चगतिः । ३।१।२ इ. सू. गतिसंज्ञा गतिवान्यस्तत्पुरुषः । ३।१। ४२ । इ. सू. गतितत्पुरुषः अप्रयोगीत् । १।१ । ३७ । इ. सू. पिलोपः) उत्संगे उपवेशित: पुनश्च की काञ्चनरु काश्चनस्य रुक ३१ रुक् यस्य सः काञ्चनवर्णः । मेरुपक्षे कांचनरुक्कांचनमयः सप्तवर्षांपगत सप्तभिः वर्षे. क्षेत्र भरतारुपगतः तथा 'भरह १ हेमवयंति २ हरिवासंति ३ महाविदेहं ४ । रम्मय ५ मेरुणवयं ६ एरवयं ७ चैप. नामाई ॥ ॥१॥ एते सप्तक्षेत्रैर्युक्त इत्यर्थः ॥ ३५ ॥ पुरा परारोहपरा भवसा,-पश्याः कशाकष्टमदृष्टयन्तः। बधिरेऽनेन बलात्कुरंगा, वोलल: शिशुना तुरङ्गाः ॥ ३६ ॥
(व्या०) पुरेति शिशुना बालेन अनेन भगवता तुरंगाः (नानो गम: खड्डौ च विहायसस्तु विहः । ५ । १ । १३१। इ. सू. खड् प्रत्ययः ।