________________
विषयमतिविषमरजनी-विनाशमनिशं वितन्वता भवता । रवितोऽधिकेन लोके, भाविख्यातिप्रतापेन ॥ २० ॥ भव्यविभारोचिष्णु-निंगकरिष्णुर्भवं भयोपेतम् । एकस्त्वमेवसंवर, मिन्द्रयजयसम्भवं सत्यम् ॥२१॥ चित्रं विशददयास्थः, क्षमापता मुख्यतां सदेव दधत् । सकलं भावारिकुलं, नाथ ? त्वं त्रिभुवने विदितः ॥२२॥ अमृतरसादपि समधिकरसं विशेषादशेषशान्तरसम् । नक्तं दिवापि चित्रं त्वं न सदासावधान जिन 2 ॥२३॥ ननु नव्यरम्यरञ्जित सुरनम्यपद ? प्रभावतो भवतः । आजन्मजातवेरा-चित्रं तियागणेनापि ॥ २४ ॥ विदितचरित्रपु रहो, मुख्यां के के न विषयजं सौख्यम् । जिनवर ? भवता तु जने, तत्व्यत्यतं विषभिवावेत्य ॥२५॥ दोषैरष्टादशभिर्नाथ ! मनस्ते मलीमलं न जने । समतानितरां क्षालित-कर्ममलत्वात् कदाचिदपि ॥२६॥ इहते विशदाचारा चरणपरस्य प्रभो ? मनोनमनाक् । संवेगसावधानं कदापिपश्चप्रमादेषु ॥ २७ ॥ हरिहरमुख्या देवा, जिन ! विख्याता जगत्त्रये सन्तु । त्वय्येव पर प्रकट दृश्यतया वीतरागत्वम् ॥ २८ ॥ परिनम्रप देदीप्यमानचरणे सुभक्ति रिह भवति । येन जिनेश्वरसत्या, दुःप्रापामुक्तिरपि तेन ॥२९॥ प्रकटितसुख ? कलिकाले, लयालयं शमरसं जनेयोऽत्र । स तवप्रसादविशदः, परमां पुष्टिं जगामैवम् ॥३०॥ ये परमायुरमायं, तव शासनयानपात्रमतिनिविडम् । ते तेरुरतारतर, भवजलधि लीलया लोके॥३१ ये दुर्गतिभयभोता, नैवविकारेषु मानसं स्वीयम् । लब्ध्या ते जिन १ वचनं, ते धन्धाः शिवपुरं प्राप्ता. ॥ ३२ ॥ या भवमतयो धुर्या, मोहबले मुख्यतां क्षमाधो ? । तास्तत्त्वज्ञस्तरसा, तवाज्ञया वर्जिताः सततम् ॥३३॥ कामाग्नि जलद दुर्बल दुःखक्षेप्येषु ये कषायेषु । चित्तप्रसरं न जनास्ते, वसुधायां तबादेश्याः ॥३४॥ यः परमविभाव 2 सदानन्दमये तव मते ह्यकम्पमति । तस्य जिनेश्वर । विश्वे, न दुर्लभा शिवपदावाप्तिः ॥३५॥ यः किल निर्मलमनसाऽत्मरदेवममाय ? निर्ममाधीश ? तव नाम महामन्त्र, समीहितं करगतं तस्य ॥३६॥ य श्रीजिनेन्द्र ! मिथ्यामतिमुदितो मानसे नवक्रोधात् शुभवति भवति द्वेष, नहि भवति स भव्यताशाली ॥३७॥ संख्याव्यतीतनवनव भवसम्भूतानि पापकर्माणि 1 तक शिवकर ! सद्ध्यानाजिनातिभक्ति प्रसत्तात्मा ॥ ३८ ॥ तापं पापं च जने, समन्ततः सन्ततं निरस्यन्ती । तव वागविबुद्धशावादीन्द्र वर्ण्यतम । ॥ ३९ ॥