________________
भीमारसमा महामान्यम् टीपासमलंकृतम् म सर्ग. ११ (३५७
भरिर्माया येषां तै. मायाबहुलैः शृगाला न परिशीलनीया परिशीलितुं योग्या परिशीलनीया अनाश्रयणीया ॥ ३६ ॥ जित्वा गृहव्योममणी स्वभासा, ध्रुवं तव प्रोल्लसिता सुतेन । तत्तेल मध्ये वसतारोह-चीत्र धत्से नवमेव तेजः ॥ ३७ ।।
(ब्या०) जिवेति । हे देवि तव सुतेन स्वभासा स्वस्य भाः तया आस्मीयकात्या गृहव्योममणी गृहं च व्योम च तयोर्मणी गृहमणि, प्रदीप, व्योममणि सूर्य तौ जित्वा ध्रुवं निश्चितं प्रोल्लसिता उल्लसिष्यते । तत् तस्मात् कारणात् तेन सुतेन मध्मे उदर वसता वसतीति वसन् तेन त्वं अभ्रमेहदयी इव अभ्रं च गेहं च तयोर्द्वयी (द्वित्रिभ्यामयट वा । ७-१-१५२ । इ. सू. द्विशब्दात् अवयवे अर्थे अपट् वा टित्त्वात् डी. 1) इव अभ्र आकाशं हं तद्वत् नवमेव तेजो धत्से दधासि । अथवा अद्भगृहमिव जो धत्से ॥ ३७॥ सूते त्वया पूर्वदिशात्र भास्व-त्युलासिनेत्राम्बुजराजि यत्र । दृष्टामृताघ्राणमुखं वपु, सरस्यते तदिनमर्थयेऽहम् ॥ ३८ ॥
(व्या०) सूते इति । अहं तत् दिनमर्थये प्रार्थयामि यत्र यस्मिन् दिने पूर्वदिशा पूर्वा चासौ दिन च पूर्वदिक् तया पूर्वदिशा पूर्वदिक्सदृशया त्वया अत्र अस्मिन् सुते सूते सति मम वपु शरीरं सरस्यते (मो वा लुक् च । ३-४२७ । इ. सू. आचारे अर्थ पयस् शब्दात् क्यड् वा सकारम्य लुगभावश्च डिवादात्मनेपदम् । ) सर इबाचरति । किविशिष्टे अत्र सुते भास्वति देदीप्यमाने सूर्यसदृशे वा किंविशिष्टं वपु उल्लासिनेत्राम्वुजराजि नेत्राणि एवं अन्धुजानि नेत्राम्बुजानि उल्लसतीति उल्लासिनी उल्लासिनी नेत्राम्बुजानां नेत्रकमलानां सहस्रत्पात् राजि श्रेणियस्मिन् तत् पुनः दृष्टामृतात्राणसुख ६ अमृतेन आघ्राणस्य तृप्तस्य सुख येन तत् ॥ ३८ ॥ प्राप्ता भुवं खेलयितुं तनूजं. तवोपगुह्याप्तमुदस्त्रिदश्यः । तथा रतिं न स्वरितारताते-प्रियोपगूढा अपि चोधितारा || ३९ ॥
(०या०) प्राप्ता इति । त्रिदश्यो देवाङ्गनाः स्वरिता स्वर्ग इता गताः