________________
थीजैनकुमारसम्भवाख्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ (१५
अक्षिणी नेत्रे यस्य स निश्चललोचन यो भगवान् एवंविधो विद्यते अतः कमनस्य कामस्य हृदये भगवति अजेयत्वशंका जातेति भावः ॥ २४ ॥
अतित्यपाथीति विनिश्चितोऽपि, काऽमुं पयोऽपीप्यदिति स्वमातुः। चिराय चेतश्चकितं चकार, स्मितेन धौताधरपल्लवो यः ॥ २५ ॥
(व्या०) अस्तन्यपायीति ॥ यो भगवान् अस्तन्यपायी स्तन्यं (दिगादि , देहांशाधः । ६ । ३ । १२४ । इ. मू. भवार्थे य.) दुग्धं पिबति इत्येवंशील: स्तन्यपायी (अजातेः शीले । ५। १। १५४ इ. सू. शोलेऽर्थे णिन् ) स न भक्तीति अस्तन्यपायो इति विनिश्चितोऽपि इति निर्णीतोऽपि स्वस्य आत्मनो माता जननी तस्याः आत्मीयजनन्याश्चतोमनश्चिराय चिरकालं इत्यमुनाप्रकारेण चकित चकार इतीति किं का स्त्री अमुं वालं पयोदग्ध मपीप्यत् (हे पिव: पीप्य्। ४।१। ३३ । इ सू. डे परे अवतन्यां पिच पोप्य्) पाययति स्म । अथ पय पानशंकायां हेतुमाह कि विशिष्टो भगवान् स्मितेन लास्येन धौताधरपल्लव: धौतः अधर एवं पल्लयो यस्य स. प्रक्षालितोष्टपल्लवः सर्वेऽपि तीर्थकृतो बाल्ये मातु. स्तन्यपानं न कुर्वते इति भाव ॥ २५ ॥ अश्रौधदभाद्वहिरुइतन, माता नमाता हृदि संमदेन । परिप्लुताक्षी तनुजं स्वजन्ती, यं तोषष्टेरपि नो विभाय ॥ २६ ॥
(०या०) अश्रौति ॥ माता मरुदेवी यं तनुज पुत्रं स्वजन्ती (३यशवः । २।१।११६ । इ. सू. शवात् अतुरन्तादेश:) आलिंगन कुर्वती सती तोपदृष्टे(पंचम्यपादाने । २ । २ । ६९ । इ. सू. भययोगे पंचमी)रपि संतोष
शोऽपि नो बिभाय न विमति स्म । माता कि विशिष्टा संमदेन हर्षेण परि प्लुताक्षो परिप्लुते अक्षिणी लोचने यस्याः मा प्लावितलोचना । कि विशिष्टेन संमदेन हदि मनसि न माता मातीति मान् तेन माता पुन: कि विशिष्टेन अश्रीधदमात् (प्रमृत्यन्यार्थ दिक् शब्द बहि रारादितरैः । २।२ । ७५ । इ. सू. बहियोग पंचमी) अश्रुप्रभावमिषात् बहिनतेन बहिनि सृतेन ॥२६॥