________________
१४) श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
इक्षु भुञ्जते तेन भवन्ति इक्ष्वाकव प्रभोश्च पूर्वजा काश्य मिक्षुरसं पीतवन्तस्ततः काश्यप गोत्र मिझुवंशश्च तदा पानीयवल्लीवद्रसं गलन्ति स्म ॥ २२ ॥ विलोक्य यं पालनके शयाल, यशोऽस्य लोकत्रयपूरकं च । कार्य कलामञ्चति कारणस्ये-त्युक्ति प्रवानिभिरघोषि ॥ २३ ॥
(०या०) विलोक्येति । अनिमिषैर्देवैरित्युक्ति पैव अलीकैव अघोषि । इतीति काउक्तिः कार्य कारणस्य कला मञ्चति-प्राप्नोति । किं कृत्वा यं भगवन्तं पालनके शेत इत्येवंशीलतं शयाल ( शीश्रद्धा-निद्रा-तन्दा-दायिपति-हि-स्पृहेरालुः । ५ । २ । ३७ । इ. सू. शीलादिसदर्थे शी धातोः आलु प्रत्ययः) स्वमशील विलोक्य दृष्ट्वा च अन्यत् अस्य भगवतो यशो लोकानां त्रयस्य (द्वित्रिभ्या मथट् वा । ७।१ । १५२ । इ. सू. अवयवाथै त्रिशब्दात् अयट प्रत्ययः) पूरक (णक तृचौ । ५ । १ । ४८ इ. सू. कतरि णक) तत् विश्वयव्यापकं च विलोक्य । कार्य घट' कारणभूपिंडानुमानेन ५८: स्यात् । अत्र कारण भगवान् यशस्तु कार्यम् । भगवान् पालनके माति यशस्तु लोकत्रयेऽपि न माति अत एव कार्यकारणयोः सादृश्ये मृषात्वमिति भावः ॥२३॥ आशाबरः शान्तविकल्पवीचि,-मना बिना लक्ष्य मचञ्चलाक्षः। बालोऽपि योगस्थितिभूरवश्या, स्वस्यायतौ यः कमनेन मेने ॥२४॥
(०या०) आशाम्बर इति । यो भगवान् कमनेन ( म्यादिभ्यः कतरि । ५ । ३ । १२६ । इ. सू. कर्तरि अनट) कदर्पण आयतौ अत्तरकाले स्वस्यात्मन अवश्यो(दण्डादे यः । ६ । ४ । १७८ । इ. सू. अर्हत्यथै यः)ऽनधीनो भेने मन्यतेस्म । कर्थभूतो भगवान् वालोऽपि शिशुरपि योगस्तस्य योगिनो मर्यादानां भू. स्थानमित्यर्थः पुनः कथंभूतः आशाः दिशः एव अम्बराणि वक्षाणि यस्य सः दिगम्बर इत्यर्थः । पुनश्च कथंभूतः शान्तविकल्पवीचिमनाः (अन्वादेरवस सौ । १। ४ । ९० । इ. सू सौपरे दीर्घः) शाता प्रशान्ताः विकल्पा एव वीचय कल्लोलाः यस्मिन् तत् एवंविधं मनः चेतो यस्य सः । पुनश्च कथंभूत लन्यं विलोकनीयं वस्तु विनापि न चञ्चले अचञ्चले निश्चले