________________
१२) श्रीजैनकुमारसम्भवाख्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
अदीव्यत् न दिदी अपितु सर्वस्य चित्ते दिदीपे इति भाव । काइव रत्नखनिः रत्नानां खनिः क्षमा भमिरिव यथा रत्नखनिः पृथिवी महामणौ उदरस्थे मम्यस्थिते सति कस्य चित्त न दीव्यति तद्वत् । कि विशिष्टे भगवति श्रीधान्नि श्रियः शोभाया. धाम्नि गृहे । पुनः किं विशिष्टे भगवति सन्मौलिनिवासयोग्य सता साधूनां मौली शीर्षे निवासस्य योन्ये । मणिपक्षे श्रीधाम्नि श्रियो लम्या धाम्नि गृहे । पुनः किं० मणौ सन्मौलिनिवासयोग्य प्रशस्यमुकुटनिवासयोग्य इति१९ मध्येऽनिशं निर्भरदुःखपूर्णा-स्ते नारका अप्यदधुः सुखायाम् । यत्रोदिते शस्तमहोनिरस्त-तमस्ततौ तिग्मरुचीव कोकाः ॥ २० ॥ .
(व्या०) मध्य इति । यत्र यस्मिन् भगवति उदिते जाते सति नारका अपि सुखायाम् सुखानुभवं अदधुः (वाद्विषातोऽन' पुस् । ४ । २ । ९१ इ. सू शितोऽन. पुस्) धरन्ति स्म सुखायामित्यत्र 'सुखादेरनुभवे' इति सूत्रेण सिद्धिः । किं लक्षणा नारका मध्ये चित्ते अनिशं निरंतर निर्भरदुःखपूर्णाः (रदादऽमूछमद तयोर्दस्य च । ४ । २ । ६९ इ. सू.पूरै धातो. परस्य तस्य तोनः) क्षेत्रजान्योन्यकृत पस्माधार्मिक कृताभिः त्रिविधवेढनाभिरत्यन्तं दुखिताः इत्यर्थः । के ५५ कोकाश्चक्रवाका इव यथा फोकाश्चकवाका स्तिमरुचि तिग्मा एक कान्ति यस्यतस्मिन् भारकरे उदिते सति सुखायां सुखानुभवं दधति । कि लक्षणाः कोका' मध्येनिश (पारे मध्येऽग्रेऽन्तः षष्ठया वा । ३ । १ । ३० । इ. सू. मध्ये निशमित्यत्र अव्ययीभावः ) निशाया रजन्या मध्ये रात्रावित्यर्थः । निर्भरेण दुःखेन पूर्णाः पूरिता किं विशिष्टे भगवति शस्तमहोनिरस्ततमस्ततो રસ્તન પ્રાન્તન મહલા તેના નિરસ્ત નિરોતાં તેમાં પાનાં તતિઃ ળિયેન तस्मिन् । सूर्यपक्षे प्रसस्ततेजसा प्रकाशेन निरस्ता तमसामन्धकाराणां ततिः पंक्तियनतस्मिन् तमोऽन्धकारे पापे च प्रवर्तते ॥ २०॥ निवेश्य यं मूर्धनि मदरस्या-चलेशितु: स्वर्णरुचिं मुरेन्द्राः । प्रातेऽभिषेकावसरे- किरीट-मिवानुवामानारत्नरूपम् ।। २१ ।।