________________
॥श्रीमदभ्यो नमः॥ ॥ अनन्तलव्धिनिधानेभ्यः श्रीगौतमस्वामिभ्यो नमः ॥
॥ विधिपक्षगच्छाचार्य श्रीमदायरक्षितगुरुभ्यो नमः ॥ श्रीस्तभतीर्थे श्रीमद्चला नभोमण्डलमार्तण्डेन संकलविद्वर्गमानसचकोरसुधाकरेण यमनियमासनप्राणायामप्रत्याहाध्यानधारणासमाध्यात्मकायाङ्ग योगपरिक. लितात्मना निजप्रतिभाधरीकृतामृतानसूरिणा भारतीप्रदत्तवरेण प्रबोधચિંતામણિ, ચિંતા, ધમિસ્ટકુમાર વરિત્રઘનેસઋત્રિप्रणेता मात स्मरणीयनामधेयेन पूज्यपादारविन्दयुगलेनतत्रभवता परमगुरुवर्येण श्रीमजयशेखरहरिणा विरचितं
શ્રી जनकपाररामावाख्यपहाकाव्यप तदन्तेवासिश्रीधशिखरोपाध्यायप्रणीत
टीकासमलंकृतम् ॥
-MAN.
इह खलु तत्र भवन्त सकलकविशिरोमणयः श्रीजयशेखरसूरयः काव्य થરાર્થાત” રૂલ્યાવારિવવનકામાખ્યાત્ વ્યસ્થાને શ્રેયસાધનાનું 'काव्यालापाश्चवर्जयेत्' इत्यस्य निषेधशास्त्रस्यासकाव्यविषयतां च पश्यन्तो जनकुमारसंभवाख्यं महाकाव्यं चिकीर्षवश्चिकीर्षितप्रबन्धनिर्विन समाप्तये वस्तुनिर्देशात्मक मङ्गलं शिप्यशिक्षार्थमाचरन्ति । अस्त्युत्तरस्येति ॥