________________
श्रीजैनकुमारसम्भवाख्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१५९
तारुण्येन ( पतिराजान्त गुणाझ राजादिभ्यः कर्मणि च । ७ । १ । ६० । इ. सू तरुणशब्दात् भावे कर्मणि टयण ) यौवनेन पतिमुख पत्युमुख तत् प्रति प्रेरिता । ईषत्परिचयजुषा ईषत् परिचयः (ईपद्गुणवचनैः । ३ । १ । ६४ । इ. सू. समास. । ) ईषत् परिचयस्तंजुषतीति (किम् । ५ । १ । १४८ । इ. सू. ईषत् परिचयपूर्वकजुष्धातो. कर्तरि किप् । ) तेन बाल्येन जिह्मतां मन्दतां नीयमाना । हेतुमाह-हि यस्मात् कारणात् सीमसंधौ सीनः संधिस्तस्मिन् निवासः सुखकरो न स्यात् सुखकरोतीति सुखकर: ( हेतुत छीलानुकूलेऽशब्दश्लोक कलह गाथा वैरचाटु सूत्र मन्त्र पदात् । ५ । १।१०३ । इ. सू. सुखपूर्वक कृधातोः शीलेऽर्थे टः ।) ॥ ७९ ॥
जैनी सेवां यो निर्भरं निर्मिभीते, भोगायोगाद्वा तस्य वश्यैव सिद्धिः। हस्तालेपे त्वक्तं सिषेवे ययोःश्री-वृक्षोऽभूदेकोऽन्यस्तयोः किंशभीन।।
__ (व्या०) जैनी सेवां इति । यः पुमान् जैनी जिनस्येयं तां जिनसका (तस्येदम् । ६ । ३ । १६० । इ. सू. जिनशब्दात् इदमथै अण् । अणञयेकण न नमटितम् । २ । ४ । २० । इ. सू. जैनशदात् स्त्रियां डीः ।) सेवा निर्भरं यथा भवति तथा निर्मिभीते करोति । तस्य पुंसः भोगात् वा योगात् सिद्रिवत्यैव (धपद्यतुल्यमूल्य वश्य पथ्यवयस्य-म् । ७ । १ । १११ । इ. सू. या-तो पश्यशब्दोनिपात्यते वशं गता श्या) स्यात् । ययोवृक्षयोः त्वक (कुत् सम्यदादिभ्यः किम् । ५ । ३ । ११४ । इ. सू. स्वच् धातो: स्त्रियां किपि त्वक् ।), हस्तालेपे हस्तस्य आलेपः तस्मिन् तं जिनं सिरे सेवते स्म तयोर्मध्ये एको वृक्षः श्रीवृक्षोऽभूत श्रियोलभ्या वृक्षः पक्षे पिप्पल: अन्यो वृक्ष किं शमी न अभूत अपितु अभृत् । एतावता श्रीवृक्षो भोगी शेय. यस्य हेश्री स एव भोगी इति न्यायात् शमी च शमवान् योगी ज्ञेयः । एवं जिनसेवातो भोगात् योगाच तयो. सिद्धिजातेति भावः ॥ श्रीवृक्षः कुंजराशन इत्यादि पिपलनामानि । शमी शमयते पापमित्यादि लोकाअपि वदन्ति ॥ ८० ॥